SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ मा-स्व राणासमूह कैशरिकं युवन्यादरण ४१ युवनीनांसमूहोयौवनं भिक्षाणांसमूहोभेक्ष पाशादियायः । श्रम सचमिची पाशानांसमूहःपाश्याचानानांसमूहोवात्या रथानांसमूहोरथ्या खलानांसमूहःखल्या खल/ |गोरध्येयनिवकल्या ४३ वालनीरथानांसमूहोरथकल्या इत्यपि गवांसग्रहोगोभी गव्येत्यादिप योगाऊयाःजनानासमूहोजनना बाह्मणस्यभागोबाह्मणत्व वयणतनपुंसक बाह्मणस्यंभावोबा मण्यं सुमनसोभावः सोमेनस्य सुनगस्यभाव सौभाग्य विदुषोभावोबेदुय बमोर्वर पासू०७१॥ मण्यपि अणवक्तव्यः५४ कर्मण्यपिनि अषिशब्यत्वाध्यर्थअणनस्पणियनसामनिसाधुःसामन्यः कमणिसाधु-कर्मण्य सभायांसाधु सभ्यः बाह्मणस्यश्दकर्मबाह्मण्यं राज्ञरदकर्मराजन्य राज्यनीया पासू: इनटेलोपः अन्यत्रापियणमत्यूय समानस्यचासत्यादेशः५५समानेउरेशयितःममा | नोदर्य-सौदर्यः शतेनकीनःशयः लोहिनार्डिदिमन लोहितादेर्गणान्मावेशेइमनमत्यवोभवनि सह मनन्सिंजोनवान ४६डित्वातादिलोपःलोहितराभावी लाहितिमालाहिनादेशित अनेकखरा डिन । ६५ वक्तव्य येत्रएकवरस्तवनडित् लोहितादेरिमन् वैकल्पिक तैनलौहित्यलोहितच कालस्यभावःकालि
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy