________________
मा लोभ वोलघिमा अणोर्भावः अणिमा गुर्वादेप्र०१७ सू०१०) रिनिगुरोर्गरादेशः गुरोर्भावो गरिमा वर स्वभावोवारमा इमनिलोपः इसनि प्रत्यये परे वकारस्य लोपो भवति ४७ स्थूलस्यभावःस्थेमा स्थूलस्यस्थ वादेशः करमनि इमनिप्रत्यये परेहसादेर्लघोर्कका रस्य रोभवति ४८ प्रथेोभीवः प्रथिमादृदस्य मावोइटि मा मदोर्भावोदिया भृशस्य भावोपभशिमा कृशस्य भावः क्रशिमा हंसादित्वाभावान् ऋजोभीवः कजि माले सुत्वाभावान् कृष्णस्य भावः कृष्णिमा संयोगपूर्वकत्वान्नलघुः बहोजीवतिविग्रहे बहोरि लोपोभू नब हो: बहोरुत्तरेषामिमनादीनामिकारस्यलोपो भवति बहोः स्थाने भू चादेशः ४९ भूमा अस्त्यर्थे मतुः नाम्नोमन प्रत्ययो भवति अस्यास्मिन्नास्तीत्येतस्मिन्नर्थे ५० उकारोनुमविधानार्थः गोरस्यास्तीतिगोमान गोमनी फलबहरशेष्य इनेनौ वा वक्तव्यो ५१ फलमस्यास्तीनिफॉल नः फली बईमस्यास्नीति बर्हिणः बहिरथास्यास्तीति रथिनः र्थी बलवाताभ्या सूलः ५२ बलून वातूलः या नातिसाराभ्योकिन् ५३ वातको अतिसार की ऊर्णा शुभ्ययुः अस्त्यर्थे ५४ ऊर्णायुः अहेषुः शुभेषुः अर्णः केशयोर्वः अणसः सलोपश्च ५५ शमसुमतितुतयसः आफ्याये तेपव्ययाः स्युः अस्यर्षे ५६ शंविद्यतेयस्या: