SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ य आदेशाप्रति ३३ आदिशब्दात्तव कुसमक्युमा कास्माकाः एकत्वेन वक्ममको ६ दिल्वे बहुत्वेच सुष्माकास्माकी नव इदेनावर्क मेमइदमामकं नव अरांतावकीनः सम अयं मामकीन युवयोरययौष्माकः आवयोरये आस्माकः युवयोरर्ययोष्पाकीणः आवयोर से आस्माकीनः युष्माकमयं | यौष्याकः अस्माकमय आस्माक: युष्माकमययौ प्याकीणः अस्माकमयं अस्माकीनः बतुल्यैतुल्येसा दृश्येर्थे वनुः प्रत्ययो भवति ३४ चंद्रेणतुल्यं चंद्रवन्मुख्ये घटेनतुल्यं घटनउदरं तुल्यप に भावेनत्वयणाः भावे तच सम्ययण वने तत्वयण शब्दस्य मनिनिमिनेभावः भावेनत्वयणइत्ये ||नेपल्यया भवंति ३५ ब्राह्मणस्यभावाब्राह्मणाना तीतस्यनिसं चाकू सहारे वाचत्रेर्गुणश्च‍ त्रयाणां समाहारस्त्रेता चकारात्समुपत्ययांतरमपि नैनहस्तिनांसमूहहास्तिक धेनूनांसमूहो चैन अत्रक प्रत्ययः तस्यणित्वादादिवृद्धिः अचित्तपाचकादिकः ३७ कवचानीसमूहः कार्बनिकें अपूपानास। |मूहः आपूपिकं शकुतीनां समूहः शाकुलिकं कवचिन्न शब्दादिकः ३८ कवचिनःसमूहः कानिकै गणि कायाण्यः ३९ गणिकानांसमूहोगाणिक्य केदाराय च चकारादिकः ४. केदाराणीसमूहः कै दार्य केदा
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy