SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ सा-स्त दणवतन्यः २८ शुक्रोदेवन्यस्यतन् शुक्रिय शोक इंद्रोदेवनायस्यनिरेदरदिय प्रक्षेदस्यितानिआ | नचतुरः तार्किक शब्देशल शादिक वे देशावादका अवरकोअणवत्कार्य त्यतनौ त्यतन |श्चत्यतनी किमाटेरयादेपेद्यर्थत्यतीपत्यशैशवत:२९ कुरभवः कुनत्यःकुनःशवाकुनयः यभायः अद्यतनः तान्या ननःपाय तनस्य अवशव अवय अतःमः भनस्य नदाशवः सदातनः न्योभव त्यास सोमवाय जनः पुरापाल पराननःचिरंधा चिम्ननः सायभव सायं तनःभारभवःमाहेनन रादिभ्यरत्र चिरपरुपणारिय स्वःपालाचर्थे परेशाव निरत्नः परुभव परुनःपरा परारित्नःस्वार्थपिाका प्रत्ययाःस्वार्थपिरावति देवदनरावदेवदा निक: चत्वारे वण्र्य चोरगवचौर भगवसर्वनाम्नासकामारे अव्ययसादे नात्य स्वरात गयोमपनि ३२ उत्रेव उच्चकै नाचेरेवनाचकः सर्वण्वसर्वशःविध एबावश्यक कादयाएवत्वयका नदेवनकन गदेव यकन एतदेवएकन अणानयोर्य।।१४ मदस्मदोनकादिः अणनाईनश अणानौतयो अनीनयाः पत्यययोः परतोयुष्मदस्मदोस्तवकारा
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy