SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ विभाषापुरुषेकास्यान्नियमेनहसेपरे अनिधिस्थवदेको कत्काक्षेवापुरुषेपथि ९३ ईपदर्थेच वाच्यस्युरंगावृष्णोकाकतकवाः कुत्सितास्त्रयः कवयः कदथः कददः काक्षःकापथः कुपथःकु पुरुषःकापुरुषःषषउत्वंदधोर्डी षषउत्चंदनदतृदशधासूत्रपदादेःष्टुत्वेचधासुवाभवनानि वाच्य बहुवचनंजस जसशसोलक पा९सू०२२२ नामोनोलोपराधी (प.९सू०२० षडिआ धिकादशषोडश षट्पकारमिानषोढी धासुवावक्तव्यमिनिरिकल्पात्षस्यउत्याभावेषोडेम ९सू०४४) इतिषस्यडवे षड्ढासंरयाया प्रकारेधारम०१७१११७) अव्ययाहिपालक (प्र०१३) म.०२५पदनायस्यज्ञानवियह विभक्तिलोपकृतंदूतस्यदत्त नषदंतायस्याः सौगोडन नहहनोःकरपेत्योश्चौरदेवनयोःसुनलोपश्चबृहतीपनि वृष्णान-तकर तेरकर महनष्टे राकारो भवतिसमानाधिकरणे महाशासोई घरचमहेश्वरः दियापादिवशब्दस्ययावादेशोभवान ८४ द्योभूमिद्ययावाभूमि आकृनिगणोय सिहंशब्द: कार मुपलभ्यतदनुसारेणआदेशविधा नंकियने यस आननिगणःअलंक क्वचितसमासेनस्तिकृदनेपिविभक्तरलुग्भवति ५कृच्छा|
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy