SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ १ सामुक्त अगानिर्यस्यत्ययोनिः रसिलोमानियस्या सोउरमिलोमः हृदिस्पृशनीतिहादस्पक कंटेकालः वाचोयुक्ति दिशोदंडः पश्यनोहरः इत्यादि समासे समानाधिकरणेशाकपार्थिवादा नांमध्यमपदलोपोवक्तव्यः ९६ शाकपियशा सोपार्थिवनशाकुपार्थिवः देवपूजकचासोबा मणुश्चदेवबाह्मणः आदेश्यदंडे इंडसमा सनि आदिपदस्यलोपोभवनि :७ मानाचापनाच पिनरौ दुहिताचपुत्रश्चपुत्री चयूवश्वशुरश्चश्वशुरोकनोहे ककारांतानांइसमासेसतिपूर्व पट्स्यवाआकारोवक्तव्यः८८ मातापितरोइंटेसवादित्ववाद वर्णाश्चाश्चमाश्चस्तरेचवर्णा श्रमेनरे वर्णाश्रमेतसः व्यधिकरणेबहुनाहो मध्यमपदलोपोवक्तव्यः ९० कुमुदस्यगंधाइन गधो यस्या सोकुमुदगंधिः उपमानाच उपमानाद्धशब्दस्यकार: स्यान्९१ हंसस्यगमनमिवंगमन|| यस्याः साहंसगमना दिसंरव्येसंज्ञायांदिग्याचकसंरख्यावाचकशब्दावुत्तरपदतुल्यायोसंज्ञा|| या समस्येते सनत्यरुपः०२ संज्ञायामिनिपदैन निन्यसमासोदर्शितः भविंगहोनित्यसमासः न्यरुवस्वपदविग्रहोपिनवनि विंग्रह विधः एक स्वपदवियह एक अस्तपदविग्रहो पिभवति
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy