________________
सा-स्व | माश्चासोकोकिलचस्कोकिलः सःरयपेरल्यावार्जनेचअम् परेसयोगांतस्थालोपोवक्तव्यः७४ ने
नपुरव्यानं पुंसारभवनिनाम्नश्मकृत्वा समासःप्रादेरुपसर्गस्यनाम्नचकृदंतेनसमासःसतपुरु षसंज्ञकोभवनि ७५ चकारातुशब्दस्याऽव्ययस्यउरीउररीशब्दयो चिप्रत्ययातादेवकृदंतेनस मासस्तुत्पुरुषोभवनि प्रकटीबाटःपंवादः कुंभकार:सहादेःसादिः (प्र.१६सू०११ सहसंति र सांसधिसमिनिरयःसहअंचतीनिसध्यङ्समंचनानि सम्यनिरअंचनीतिनिर्यवाचनमा | बनि सहचरतीतिसहचरः कुगनिमादयः कुशब्दोगनिसंज्ञाः पादयश्चसमर्थन अन्वयेसमस्यने सतत्पुरुषः ७६ कुपुरुषः कुत्सिनमन्नंकदन्नंकुसितेपदर्थ योः कुत्सिनेपदर्थयोर्वर्तमानस्यकुश ब्दस्यकाकवकन इत्येतेआदेशाभवान तत्पुरुषेनतुबहुबाही ७७ बहुवी होनु कुसिताविद्या यस्यासोकुविद्यः कुत्सिनाउष्ट्रायस्यसः कूष्टः कुसिन पंथा यस्मिन्नसकुपथोदेशःकाकवक | दुष्ण उशब्दपरे कुशब्दस्यकाकवत् इत्यै नआदेशापनि कुईषदुष्णां कोष्ण कवोष्णो कद ६० यो कुईषन् लवणकालवणं पुरुषेया पुरुषशब्दे परे कुशब्दस्यकाकादेशोभवति तत्पुरुषे ७९|