SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ पदी त्रिपदीनददित्यादीप टाडका समासेसनिद अडक इत्येतेप्रत्ययाति ६ टशनसुरुषेज्ञेयो अकारोइंडरावच डकारस्तुब हुबाहीककारोनियमोमतः ९२ अचिंत्योमहिमायस्यसः अचिंत्यमहि मानोवानीतस्यपदस्यटेलोपीवाभवानि खरेयकारेचपरे ७० वायहणावचिन्नमवति कितूपया लोपञ्च महामध्ये मध्याह्न योरहो:समाहारः काल रामाशाहा सि एनेस्येवस्यः७१ स रायःसीह व्यहःकवीनाराजाइनिकविराजःटकारईवर्थः कविराजीष्टिनारम०१५ सू०११० राजा पू: इनिराजपुर अपत्ययः वाचमनश्शवाड्मनसंचोक्षुः (म०९ सू०५२ अमेजमावा म ०२२|| दक्षिणस्यादिशिपंथाः इति दक्षिणपंथाः अहवराग्निहोरात्र अप्रत्ययः अहोरायमित्यत्रनप|| सकत्वंवावक्तव्यं ७२ अहोरात्र हीचचयअद्विधाः पंचषाःबहुत्ववियक्षायाबहुवचनजसबहवोरा जानीयस्यांसाबहराजानगरी अघटिलोपेक्ने भावनास्त्रिया प०७ सू०मित्यापू उपत्ययः ब|| इव कर्तारोयस्यांसोबहककःयागः कर्मधारयस्तुल्यार्थे पदइयतुल्यार्थएकाधनिष्टत्वेसान कर्मधारयसंज्ञकः समासोमवात ७३ नीलंचनत् उत्पलंचनीलोत्पलं रक्ताचासोलताच रतलना l
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy