SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ सा.व. ५० | द्वदेशीया अरुपये इनिकिंशुष्मा रुप्यापिचादीन प्रिया भक्तिमनोज्ञा सुभगादुर्भगाक्षांना कल्याणी नृ.१ चपला वामना सचिवासमा बासा कोना वाला तनया दुहिता स्वसा इतिप्रियादयः एषु परेषुभाषित प्र०१६ | पुंस्कस्यस्त्रीप्रत्ययीतस्वनपुंवत् ६२ ऊपत्य यांतस्यचनपुंवत् ६३ वागोरुमार्यः अभाषितपुंस्कस्य चनपुंवत् ६२ऊपत्ययातस्यचनपुंवत् ६३ वासीरुभार्यः अतापिनपुंस्कस्यचनपुंवत् ६४ गंगाभा सूर्य: कोपध पूरणी संज्ञानांच नपुंवत् ६५ पानकी फार्य: पंचमी मार्यः दनाभार्यः जातिवाचकान् स्वांगवाच का यईप्तदंनुस्यनपुंवत् अमानिनि ६६ ब्राह्मणीभार्यः सुकेशीभार्यः अमानिनिइति किंब्राह्मण मानिनी युद्धर्जित रक्तविकारार्थ वर्जितानां तस्य नपुंवत् ६७ मैथिलीजा यः युद्धवा र्जितरक्तविकारार्थ वर्जिनेनिकिं वैयाकरण भार्यः काषाय कंयः हैममुद्रिकः वाग्रहणादिविवक्षा गोः गोशब्दस्यान्यार्थे वर्तमानस्य ह्रस्वो भवति ६८ पंचगावो यस्या सौ पंचगुः संख्यासु व्याघादिपू । वस्य पाद शब्द स्याकारस्यलोपोवक्तव्यः सहस्त्रं पादा यस्यासौ सहस्रपात् व्यामस्यपादाविवपा |दीयस्या सौ व्याध पान् शोभनौ पादौयस्य सः सुपात् पादः पाद्म०९सू०४०) द्विपदः दिपदा हि
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy