SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ॥ त ५० कल्याणधर्मासुधर्माकेवलादिपरमः स्वोधर्मीयस्यसःपरमस्वधर्मःजायायानिङादेशो बहुबाहीवक्तव्यः यलोपश्च ५१ लक्ष्मीजानिः उत्यूनिसुसरनिभ्यो गंधशब्दस्य इकारांतादेशी बहुँबाहीवनव्यः ५२उर्दूधिःपूनिगंधिः सुगंधिः सुरभिगंधिः आगंतुकस्येकवचनांतस्यवा५३ सुगंधिः आपणःसुगंधोगा अल्पारन्यायाँच ५४ अल्पपर्यायोगंधशब्दः सूपोल्पोयस्मिन्त सूपगंधि भोजनं तगंधि वेति केचिन सूपगंधउपमानास ५५ पास्येवगंधीयस्येतिपदा गंधिःमतांतरेविकल्पः ऊयसो नड़-उधोंताबहबीहेरनडादेशःस्यानस्त्रियां ५६ कुंडोसीगो पुसितकंडोधाः गोगण धनुषश्च ५७ शोधनुर्यस्यसः शाई धन्यासंज्ञायांवा ५८शनधन्यां शतधनः॥ | पुबहा समासेसनि समानाधिकरणेपूर्वस्यस्त्रीलिंगस्यबहाभवति ५९ वायहणात कल्याणीप्रिय || इत्यादीनभवनि वदावादीबापोनिनिःरुपबदार्यःअन्यार्थस्त्रीलिंगस्यान्यार्धवर्तमानस्यह.॥ || स्वोभवनि ६० यङ्मानिनत्वशसंनतरादीचारूप्ये ६१ एनीच आचरतातिएनायतेपत्यादित्यानी-| नपंडिनमानीनि पेट्व्याभावःपटुत्वं अल्पादेहीनि अल्पश-पदुनरा पतमा पटुकल्या पदुदेश्याप||
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy