________________
सा.स
| पुत्रीवागतः तुल्ययोगवचनं मायिक कर्मणासहवर्तमानःसकर्मक सलीमकःयस्यमधानस्यैकदेशो इन विशेषणतयायत्रज्ञायनेसन्टुणसंविज्ञानोबहुबीहिः लेबोकर्णीयस्यसःसंबकर्णःबहबीहविशे म-१६ पणसप्तम्यतयोःपूर्वनिपानोबतव्यः ४३ धनकरे यस्यसःकरधनःमतिःकृष्णेयस्यसःकृष्णाम-|| निःबुरिर्थर्मेयस्यसः धर्मबुद्धि-कंटेहारो यस्यस: कंठहार करेककर्णयस्यासोकरकंकणः सुब नेकीर्तिर्यस्यासोभुवनकीर्ति पहरणार्युयःपरेनिष्ठाससम्योवक्तव्यो ४४ ककवननिष्ठा का तवनमत्यगोनिष्ठासंजीस्तः १५ चक्रपाणीयस्यसाचक्रपाणिः दंडपाणीयस्यस दर्डपाणिः | अस्युचतः उद्यनासिरित्यपिभवति प्रियादीनांवा १६मियगुड गुप्रियः इंडादिभ्यश्चइंटादिश्यःशब्देश्यः सप्तम्यनस्यपूर्वनिपातीन ४७ इंदुःशेखरे यस्यासी इंदुशेखरः पद्मनाभीयस्यस पद्मनाभः कपिध्वजः पजामेधयोरसुक् ४८ सुमंजा दुर्मेधा नित्यमसिचपजामेधयोः नजदुः सुष्यःमजामेधयोर्नियमसिचस्यात् बहुबाही १९ अग्रजा सुमजाः दुःपजाः अमेधा टुर्मेधाः | || सुमेधा धर्मादनिन केवलान केवलात्पूर्वपदात्परोयोधर्मशब्दनदंताबहुची हेरनिचमत्ययःस्या ||