SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ किचाकरयांफर्मयानिहारः अन्यश्च अन्य अन्योन्यविमानमनि परश्चपरश्चपरस्परंपरस्पर मित्यत्रकरकादित्वाहिसर्गोपध्मानीया भायः एकवेडिगुढंही एकत्वेवर्तमानोदिगुददोन पुंसकलिंगीभवतः ३६ संख्यापूर्वोदिगु:संरण्यापूर्वः समासोहिगुर्निगते ३१ समाहा अतई पहिगुः समाहारथैद्विगु समासोभवति नतोकारांतादीपपत्ययो भवति २८ पा नायतोडिगुनबंतः ३९ पंचानापात्राणासमाहार: पंचपात्रंदिन त्रिभुवनं चतुष्पथंदशानांयामाणांसमाहारोदशगामी पंचागयःसमाहताइनि पंचाग्निपंचानांगवासमा हार पंचगुनपुंसकत्वाद्धस्वत्वंत्रिफलारुटिनः बहुबीहिरन्यार्थ अन्यपदार्थमधानोयः समासः |बहुवाहिसज्ञकाभवनि ४. बहुधनयस्यसःबहुधनः आरतधनयस्यसःअस्तिधनः अव्यय खादरस्त्यादीनांपूर्वनिपातः अन्य पदपाधान्यादहवीहिः अंतरंगयस्या दो अंतरंग:बहिरंगः | उच्चैर्मवः तेनसहेतितुल्ययोगेसहेत्येतत् तृतीयीतेनसमस्यतेसतुल्य योगबलबीहिः | सहादसादिः सहादीनांसादिर्भवनि ४२ पुत्रेणसहवर्तमानः सपुत्रःसोवेति केचित् सह।
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy