________________
| यान्वाचये रेनरयोगसमाहाराश्चार्थाः तेषनार्येषुदंदः समासोभवनि ३० नवेवरंगुरूंचभजस्वे | निप्रत्यकमकाकयासंबधेसगुन्जयेसमासोनास्ति बटोषिक्षामटगांचानयनिक्रमेणकियाइय॥ संबंधेग्न्वाचयेसमासोनास्तिनाम्नापरस्परसंबंधान इतरेतरयोगेसमाहारेचार्थडेट:समासा अवनि टुंहे अल्पस्वरप्रधानेकारीकारांतानांपूर्वानपानोवक्तव्यः ३१ पदुश्म नपदुगुतो इतरे तरयोगदियचनं चकारउक्तार्थानाममयोगःअनिश्चमारुनशमगिमारुतो फोक्तांच भोग्यश्च भोकृभोग्यो थवश्वखदिरश्चधवरादरी देवतादंदेपूर्वपदस्वादावितव्यः ३२ वायहणारक चिन्नमवान अशिगारुनावित्यादौ अनिश्चसोमशअमीषोमी अग्यादेःसोमादीनांपत्ववक्तव्यं ३३ इंदशहस्पतिश्चरंदाबृहस्पती एकवद्भाबोवासमाहारेवक्तव्यः३१ समाहारस्यकत्यास) माहारेएकवद्भावः सिहराव तर्हिवायहणकिमर्थ वायहणावचियोरपिइतरेतरयोगेएकर |चनं क्वचिनबहूनायितरेतरयोग्रएकवचनं शशाभूकुशाश्चपलांशाश्वेशशकुशपलाशाःशशकु || शपलांश अन्यादीनांविभक्तिलोपेकमव्यनिहारे पूर्वपदस्यसमागमोभवनि ३५अन्योन्यमेक