SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ २५नजन सुबंतेनसमस्यते २६नाउनयार्थत्वंसिर नथाचोक्तंवार्तिककारेण उमोनोसमा रव्यातीपयुदासपसद्यको पर्युदासःसहयाहीपसोस्नुनिषेधकृत ९प्राधान्यं तुविधर्यत्रम) निषेधेप्रधानता पर्युदासःसविज्ञेयोयत्रोत्तरंगतोनन ९०अमाधान्यविधेर्यत्रपतिषेधेप्रधान ता प्रसत्यप्रतिषेधोग्यक्रिययासहयवन ९१नब्राह्मणोअबाह्मणःनासमासेसतिनजोकारादेशोभवति नाकादिवज्ज २१ नाक नकगतननूनपात् नरखनपुंसक नक्षत्र नकुलनासत्यनम। चि नर इत्यादिनाकनमुचि नकुल नागर नासिका नमेरु ननामिनमसिनोतरीयनक नरवनग| नदनयाद नवेदना सत्य नापित नपुष नक्षत्र इत्यनेनाकादयः केनचिणिता: उभयथापिनाका दीनभवति अनवरेसमासेसतिनोउनादेशोभवानस्वरेपरे २८ अनादेशोपदातवाच्यः २९॥ तनमःरम०४ सू०१६० इनिनहित्व अचादयोऽनश्व:धर्मविरुरोधर्म:ग्रहणाभावी ग्रहण | तदन्येनहिरुइतभायेषुनभवनने तस्मादन्यस्तदन्यः तेनविरुहस्तविरुद्धःनस्य अभावस्नदेशा वः नदन्यश्चनाहरूमतदभावनदन्यनविरुद्धनदशावास्तेषु चार्थदंडः समुच्च
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy