________________
||रिक्तंबीहिः प्रधानंयस्मिन्नसौबहुबीहिः ५. कर्मभेदकं धारयतीनि कर्मधारयः ६ दायां गच्छतीति द्विगुः पूर्वपदप्रधानो अव्ययीभावः द्विगुनत्पुरुषौ परपदप्रधानी इंटकर्मधारय चौपायपदप्रधा धानी बैहुवीही रन्य पदप्रधानः यवानेकस मास पासिस्तत्र उभय पदप्रधानोबलवान् तस्यकि यातिसंबंधात् इदमेकस्मिन्समसितेपदे अनेकसमासप्राप्तिस्तद्विषयंनिषाद स्थपतियाज येदित्यत्र तत्पुरुष बहुबीह्निकर्मधारय प्रामौ सत्यांनिर्णयमाह समानाधिकरणव्यधिकरणयोर्मध्येसमानाधिकरणोबलवान् एकविभक्त्यतमेकार्थीनिष्ठत्वं समानाधिकरण्यं नीलंचनदुत्पलंच नीलोत्पलेभिन्नविभक्त्यनभिन्नार्थनिष्ठत्वं वैयधिकरण्यं ऐकृपा मैकस्वर्यमेकविभक्तिकत्वंचसमा सप्रयोजनं अधिस्त्रीइतिस्थिने स्त्रीशब्दाद्वितीयैकवचनम् स्त्रिय मधिकृत्य भवनीतिविग्रहे अन्वययोग्यार्थसमर्पकुः पद्समुदायोवियहोवा का मितियाव तू कृर्तेसमा से अव्य यानी पूर्वनिपातो वक्तव्यः २ पूर्वे ऽव्ययेऽव्ययीभावः अव्ययेपूर्व पदे सनि योऽन्वयः सोऽव्ययीभावसंज्ञकः समासो भवति ३ इतिसमाससंज्ञायां समास प्रत्यययोः