SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ सा-ख समासेवर्तमानायाविभक्ते प्रत्ययेचपरोविभक्ते ग्भवति नामसंज्ञायांस्यादिवि भक्तिर्भव |नि सनपुंसक सोव्ययीभाव समासोनपुंसकलिंगीभवति ५नपुंसकत्वानहरवत्व अव्ययी| भावान् अव्ययीभावात्परस्याविभकेलग्भनि६अधिरिषगृहकार्य रायमनिकांतमतिरिकुलं नावमनिकानमाननुजल अत्यादयःकानायथानीयया कानायथैवनमाना अत्यादयोहिनीय यासहसमस्यतेसतत्पुरुषसंज्ञक:समासोभवति हवादेशेसंध्यक्षराणामिकारोकारी चरक्तव्यो यथासाहश्ये यथाशब्दोऽसाहश्यवर्तमान समस्यते सोव्ययीभाव समासो। भवति योग्यताची सापदार्थाननियनिःसादृश्यंचेनियथार्थःशक्तिमननिकम्यकरोनी नियथाशक्तिकरोनिसाहश्यकियथा हरिबहर: कुंभस्यसमीपमिानवियहे समासादिपूर्ववत् अव्ययीभावाप०१६सूदारितियास अनोमननः अकारांनादव्ययीभाया त्परस्याविभक्तरमावान अतंरज्जयित्वा तथाचपाणिनीये नाव्ययीभावादनो मत्य ॥ ५५ ||पंचम्या: आईनादेव्ययीभावान्नसुपोलुक तस्यपंचमीविना आमादेशःस्यात् ११उप|| ||
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy