SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ सा-स्व हरिगनिः गौणेकर्मणिदुल्यादेः प्रधानेनाहकृष्वहां ७ बुहिमक्षार्थयोःशब्दकर्मणांचनिजेच्छ ॥ या प्रयोज्यकर्मण्यन्येषापयंतानांलादयोमनाः गोर्दयनेपयः अजायामनीयते बोध्यने माण वकंधर्म:माणवकोधमिानवादेवदनोगामंगम्यते अकर्मकाणांकालादिकर्मणांचकर्मणिमा वेचलकारइष्यतेमासोमासंवाआस्यते देवदत्तेनाणिजनान्तुपयोज्येप्रत्ययाःमासमास्यनेमा णवकः तत्ययोजकोहेतुश्च कर्तुःप्रयोजकः कर्तृसंज्ञोहेतु संज्ञश्चस्यात् ५६ स्वार्थपरित्यज्य न्याभिधायित्वंउपसर्जनत्वं क्रियाजन्यफलशालिवकर्मत्वं साक्षात्संबंधेनक्रियान्वयित्वंमु रव्यत्वं परंपरासंबंधेनक्रियान्वयित्वंगौणत्वं इतिकारकपक्रिया अथार्थवदिशक्तिविशिष्टा| नांपदग्नांसमासोनिरुप्यते समासश्चान्येनाम्नां नाम्मामन्च ययोगत्वेसत्येवसमासोमवान || चकारात्तातोपि ततोफार्यापुरुषस्येत्यादीसमासोनभवति सचषधिःअव्ययीभावस्तत्यु |रुषोडंडोबहवाहिःकर्मधारयोद्विगुश्चेनि अव्ययस्यअव्ययेनवाभवन सभव्ययीभावः२सए । ५४ वागिमपुरुषःमधानं यस्यासोनत्पुरुषः दंडग्यतेउभयपदार्थोयेनासौदंदः ४ बहसमासानि
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy