SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ दानादिविशेषे रविवक्षितकारकंकर्मसंजस्यात् ५२दुहयाच पच्दंडरुधिलिचिशासुजिमथम पाकच्युस्यादिथिन् तथास्यान्नीकृष्वहां५दुहादीनांडादशानातथानीपमृतीनां चतु | कर्मणाययुज्यनेतदेवभकथिनकमानपरिगणन कुर्नव्यमित्यर्थ गादीन्धिपर्यःबलियाचनेवसुधा अविनीनविनयंयाचते नंदुलानोदनपचात गर्गान् शनंदंडयान बजमवरुणाडगांमा परकंपथानपच्छति वृक्षमवाचनोति फलानि माणवकंधर्मथनेशानिया शतंजयतिवेदन सुधांक्षीरधिमंयानि देवदत्तशमुष्णाति ग्राममजांनयति हरति कति वहनिया अर्थानबंधने यसंज्ञा बलिभिक्षतेवसुधा माणवकधर्मभाषने अभियने वक्तिइत्यादि अकर्मकधातुभिोगे |देशः कालोभावोगंतव्योऽध्याचकर्मसंज्ञःस्यात् इतिवाच्यं ५४ कूरुन्वपितिसासमास्ते गो दोहमास्ते कोशमास्ते गनिबुद्धिमत्यवसानार्थशब्दकर्माकूर्मकाणामणिकर्नासी गत्याय र्थानांशब्दकर्मकाणामकर्मकाणांचाणीयःकर्तासणोकर्मस्यात् ५५शत्रूनगमयत्स्वर्गवेदा र्थवानबोधयत् आशयच्चामृतंदेवानवेदमध्यापयविधि ६आसयत्सलिले पृथ्वीयःससेत्री)
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy