________________
दमेद्रांतरालांगसीमेनियोच्यनेबुधैः पुकलोमृगभेदःस्याइन्य सोगंध्यहेतुकामविषयेच नर्केच | तुरःविषयोनामअन्यत्रभावः षष्ठीससम्योचानादरे बहनांकोशतांगतश्चौर मातापियोसदनोः प्रा५ पंवजनिपुत्रःबहुधसाधुषवदत्स्वपिखयमार्यायानि साधुमार्गेण बहुषुसाधुषुवदत्स्वपिस्तमनाोयात्यसाधुमार्गेण अन्योक्तेपथमा यदिदंकार्याद्यन्यनारख्यातेनहताचोक्तं भवनि नदापथमा प्रयोकच्या ४९ यतः क्रियते घटःकार्य-प्रासउदकंयाति पासोदकःयामःछदासस्यादिःसर्वत्र दधिजुहोति इत्याविनर्थेदम्याजुहोनि पुनंनुबलणस्पतिःबजनीविरेजःकर्ताकर्मचकरणंचसंपदानंतथैवच अपादानाधिकरणच इत्याहुत्कारकाणिषट् ०२ यदाकरिपथमास्यात्कर्मणि द्वितीयानदा उतकर्तृपयोगोयंन्तदायप्रयुज्यतेश्यदोकतरितृतीयास्यातुकर्मणिमयमा नदा उक्तकर्मप्रयोगोयनतापरस्मैपदं स्वतंत्र का कियायांस्वातंत्र्येणविवक्षितीर्थः कत्ती स्यात् ५ प्रधानीभूतधात्वर्थाश्रयःकर्ता साधकतमकरणं कियासिद्धीपकृष्टोपकारकंकरणसं ||जस्यात् ५१कर्तृकरणयोस्तृतीया अनभिहितेकरिकरणेच तृतीयास्यात् ५२अकथिनच अपा।