SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ मानस्य कार्यस्योपादानमपारानसं जशवान ४१ नवपादानेपंचमी यस्मानप्रजा पजायतेतब्री ति आङगादियोगे आडादियोगपंचमी मिनिर्भवनि १३ आङ्-मर्यादायोअभिषियीच अपपरिव जदेमाडादयः आपाटलिपुत्राइष्टदेवः आबालेपयोहारभक्तिः आतिशबासारागर्देष्यो। होटेवा अपत्रिगर्नेभ्योटोदेवःतादर्थेचतुर्थीवक्तव्या संयमाययनिधनेनरोधर्मायसंयमं । धर्मसोभायमेधावीशानदानारामुक्तये आशिपिचतुर्थी राजचिरंसोभाग्यभयान कुधरहे। व्यांसयार्थानांयंप्रतिकोप: ससप्रदानसंज्ञक स्यातु हरयेक्रध्यात रया हादयोपिकोपराभवावगृह्यतेसोपायो कपीरयातस्यान इयति असूयनित हिनीयावक्तव्या २४ क्रूरंभप्रिय तिमित्रमभिदत्यात अपवादमारोपयात क्यब्लापकर्मण्यधिकरणेचपंचमीवक्तव्या ४५हा प्रेक्षते हर्म्य मारुह्यमेक्षनेत्यर्थः आसनात्प्रेक्षते भासनेउपविश्यप्रेक्षतेइत्यर्थ क्यबर्थोदृश्य ते यत्रक्यबतनैवदृश्यते तदेवक्याब्लपित्वज्ञातव्यचसदाबुधैः७९निमित्ताकर्मयोगेससमी नाशिपिनातिदीयौहनिकुंजरं केशेषुचमरीहतिसीम्निपुष्कलकोहनःगु || हादयोपिकापटमारोपयात क्यालभासने पविश्यप्रेक्षतेइत्यथ: पयामामा नरत्तया६६
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy