________________
सा-व
.५
न स्मनोचकार्ये स्मृत्यर्थे धानोपयुज्यमानेचकार्येषष्ठीभवनि ३५मातुःस्मरनि मानरस्मरनि इत्यस्मिन्नर्थ चकारातहितायापि मातरंस्मरनि नलोकाव्ययनिष्ठावलर्थतनाएघांमयोगेषष्टीन लादेशाः कुर्वन् कुर्वाण:सृष्टिंहारःउहरिददक्षुःअतंकरिष्णुर्ग उक्दैयान पातुकोहारःअव्य यंजगतसंस्वासखंकर्लनिष्ठा विष्णुनाहनादेत्या दैत्यान हनवान्विष्णुःखलर्थईषत्करःपपंचो हरिणातून कत्तीलोकान इनोतृतीयापंचमीचवक्तव्या ३७ अनित्यःशब्दः कृतकत्वेनकृतकला त् कृत्रिमत्वात् भयहेतापचमाचवक्तव्या ३८-चौरादिनि व्यायाचस्यनिविद्युत्पात्ताच्चकितः षष्ठीचहेतुपयोगे हेतुपयोगेहेनौद्योन्येषष्टीस्यात् ३९ चकारात्सर्वादियोगेतृतीयापि अन्नस्यहे तोर्वसनि कस्यहेनो गनः इत्थशावे नृतीया ४० किचिन्मकारमासः इत्यंभावःशिष्यपुरणप श्यनि संसारमसारणपश्यति येनागर्विकार येनविकृतेनअंगेनअंगिनों गावकारो लक्ष्यने तस्मादंगात् तृतीयाविभक्तिर्मयनि ४१ अक्ष्णाकाणः पादेनखंजःश्रवणेनबधिर विकारोधि विधः न्यूनत्याश्रिताधिक्याभितश्चमुरवेनत्रिलोचनः वपुषाचतुर्भुजः जनि कर्तुःप्रकृति-जाय