SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ म्य रचाहा अलंमल्लोमल्लाय वषटुंदायरुच्यानांपीयमाणः रुच्यर्थानांधातूनांपयोगेषीयमाणो अर्थःसंपानसंज्ञास्यात् २८हरयेरोचनेभक्तिःकनआदियोगपंचमी २९ ऋतेअन्यारान् इतर अंचूतरपदंदिग्याचकःशब्दः आहि आच् एतेकतआदयः अन्यशब्देनआन्यार्थागृयंते कलेज्ञा नान्नमुक्तिःअन्योगृहाहिहारः आराहनान् इतरोगामात् कनेयोगेरितीयापि ३०ज्ञानंकने चकारादि नादियोगेतृतीयापंचम्योस्तःविनाज्ञानात् ज्ञानेनविनायनश्वनिर्धारणद्रव्यगुणकियाजातिभिःस मुदायात्पृथंकरणयनः तत्रषष्ठीसप्तम्योस्तः ३१ भवनांमध्येयोदंडीसआयातु भवत्सुवा कियापराणांभगवदाराधकः श्रेष्ठःक्रियापरेषुवागवांकृष्णागौःसंपन्नक्षीरा गोषुवाएतेषांवा एतेषुक्षत्रिय शूरतमःचाम्यादिभिश्च स्वाम्यादिभिरापियोगेषष्ठीसमम्योस्नः ३२ गौषुस्वामीगवांस्वामी गया माधिपतिःगोषधिपतिः कर्तृकार्ययोरक्तादीकृतिषष्ठी कतारकार्येचषष्ठीविभक्तिर्भवनिक्तादि वर्जितेकदंतेशलेपयुज्यमाने ३३ व्यासस्यकतिःव्यासकर्तकाकृतिरित्यर्थःभारतस्यश्रवणंउभयपासोकर्मणि उभयो मासियस्मिन्कृतितककर्मण्येवैषष्ठीस्यात् ३४चित्रंगयांदोहोऽगोपे
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy