SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ सा.स्व. || शुमालिानपानतो शनिः विनासहनमऋतनिर्धारणस्वाम्यादभिश्च एतेरपियोगेहितीयायाविभवेनि २ विनापासर्वफलति अंतरेणाक्षिणीजीवितेनकि अंतरात्वांमधुमधु इत्यादिप | दात्यायधिशाङस्थामाकर्म अधिपूर्वाणामेषामाधारःकर्मसंज्ञःस्यान २१ अधिशेते | अधिनिति अध्यास्तेवावैकुंटहरिः अभिनिविशश्च अधिनायेनसंयानर्वस्यविशा तोराधारः कर्मसंज्ञःस्यात् २२ ग्रामंअभिनिविशते उपान्वथ्याइन्सःउपादिपूर्वस्यवसनेराधा रः कर्मसंज्ञःस्यान २२ आवसथ्यं आवसति उपवसनि अनुवसनि अधिवसनि सहादियो| |गेतृतीया प्रथाने २४ सहसरशंसाकंसार्द्धसमंतानिसहादयःसहशिष्येणागतोगुरुःस दर्शवोमंत्रेण साकंनयनाच्या लक्ष्णादनाःसाथैधाननाधृतः साधुः समंशिष्याझ्यामधी ने समंशिष्येणगुरुणाभुज्यते अशिष्टव्यवहारेदाण प्रयोगेचतुर्थ्यर्थेतृतीया २५दास्यासंयच्छ नेकामुकः धातु भार्यायैसंयच्छ्रात वारणार्थायोगेतृतीया २६ अलविवादेन नमावस्तिस्वाहा स्वधाअलंवषयोगेचतुर्थी २७ नमीनारायणाय स्वस्तिराज्ञे सोमायस्वाहापितृ
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy