SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ स्थितोऽप्यङ्गकण्डूयनेच्छया पादमेकमुत्क्षिप्तवान, तत्र भूम्यामन्यत्रानवाप्तावकाशः शशकः प्राविशत् । । वपुः कण्डयित्वा पादमधो मञ्चन शशकम वीक्ष्य तकपया सार्द्धदिनद्वयं तदवस्थ एव स्थितः। शान्ते च । दवे विनिर्गते च शशके गिरेः शृङ्गमिव त्वं भूव्यपतस्ततो दिनत्रयं क्षुत्तृटबाधितोऽपि कृपालुः शताब्दायुः परिपाल्य श्रेणिकधारिण्योः सुतत्वेनोत्पन्नः । तदात्वज्ञेनापि त्वया कृपालुना मनागपि पीडा नागण्यत । साम्प्रतं तु विश्ववन्यैर्मुनिभिर्घटयमानोऽपि दूयसे?" इति स्वाम्युक्तं श्रुत्वा स्मृत्वा च पूर्वभवो पुनराप्तसंवेगः प्रभुम् नत्वोचे-“हे वीर! चिरंजीयाः यदेवं मामुत्पथप्रस्थितम् रथ्यो सुसारथिरिव पुनः मार्गमानीतवान् ॥ | अतः प्रभृत्येषां पादरजोऽपि वन्द्यम् मे, आस्तामन्यत्, नेत्रे मुक्त्वा वपुरपि व्युत्सृष्टमित्यभिग्रहोऽस्तुमे"। ततः स्थिरीकृतो मेघस्तीव्र तपस्तप्त्वा मासिकी च संलेखनां कृत्वा विजयविमाने देवो जनितः। ततश्च्युतो IN विदेहे सेत्स्यतीति । तदेवं भगवन्तो धर्मसारथयस्तेभ्यः । इति मेघकुमार निदर्शनं ॥ ['प्रथमं व्याख्यानं सम्पूर्णम् ] [अथ द्वितीयं व्याख्यानम् ] धर्मवरचातुरन्तचक्रवर्तिभ्यः-धर्मेषु वरः-श्रेष्ठस्तेन नरकादिचतुर्गत्यन्तकरणाचतुरन्तेन मिथ्यात्वादि-का रिपुछेदकत्वाचक्रेणेव वर्तितुम् शीलं येषाम् ते, यद्वात्रया समुद्राश्चतुर्थो हिमवानिति चत्वारः क्षितेरन्तास्तेषु । प्रभुतया भवा इति चतुरन्तास्ते च ते चक्रवर्तिनश्च चातुरन्तचक्रवर्तिनः, धर्मषु वरा:-श्रेष्ठास्तेषु चातुरन्त १ अत्र 'प्रथमं व्याख्यानं' इत्यादिकं ग्रन्थकारेण नोपन्यस्तं. | २२
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy