SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ क. २१ भव्यलोकस्य नाथा-योगक्षेनकारिणः तत्रालब्धसम्यक्त्वादिप्रापणाद्योगस्य लब्धस्य रक्षणात्क्षेमस्य च संपादकत्वात् । लोकहितेभ्यः - लोकस्यै केन्द्रियादिप्राणिगणस्य रक्षणात् हितास्तेभ्यः । लोकप्रदीपेभ्यः -लोकस्य - विश्वस्य मिथ्यात्वध्वान्तविध्वंसेन सर्ववस्तुप्रकाशकत्वात् प्रदीपा इव प्रदीपास्तेभ्यः । लोकपद्योत - करेभ्यः-लोकस्य-लोकरूपस्य प्रवचनप्रवर्त्तनेन प्रद्योतं-प्रकाशं कुर्वन्तीति लोकप्रयोतकरास्तेभ्यः । अभयदायेभ्यः- इहलोक-परलोक - आदन- अर्कैस्मात्-आजीविका - मरंग अँश्लोकरूपससभयहरणाद्भयं दयन्ते इत्यभयदयास्तेभ्यः । चक्षुर्दयेभ्यः - चक्षुरिव चक्षुः- श्रुतज्ञानं तद् दद्यन्ते इति चक्षुर्दयास्तेभ्यः । मार्गदयेभ्यःमार्ग - सम्यक्त्वादिकं मुक्तिपथं दयन्ते इति मार्गदयास्तेभ्यः । शरणदयेभ्यः - शरणं त्राणं बहुपद्रवोपद्रुतानाम् तत्त्वतो निर्वाणं दद्यन्ते इति शरणदयास्तेभ्यः । जीवदयेभ्यः - जीवनं जीवो भावप्राणधारणममरणं दयन्ते, जीवेषु वा दया येषाम् इति जीवदयास्तेभ्यः । कचित् बोहिदयाणमितिपाठस्तत्र जिनोक्तधर्मप्राप्तिस्तां दयन्ते इति । धर्मदयेभ्यः- धर्म - देश सर्वविरतिरूपं दयन्ते इति धर्मदयास्तेभ्यः । धर्मदेशकेभ्यः धर्म-पूर्वोक्तं देशयन्ति इति धर्मदेशकास्तेभ्यः । धर्मनायकेभ्यः - धर्मस्य - क्षायिकज्ञानादेर्वशीकारात् तत्फलपरिभोगाच्च नायकास्तेभ्यः । धर्मसारथिभ्यः - धर्मरथस्य सारथ्य इव रथिकाश्वतुल्यसंयमात्मप्रवचनानाम् प्रवर्तनरक्षणाभ्याम् । यथा सारथिस्तात् प्रवर्तयति रक्षति च धर्मसारथिकतायां सम्प्रदायस्त्वेवम् ॥ एकदा श्रीवीरो विहरन् राजगृहपुरोद्याने समवसृतः । तत्र च श्रेणिकधारिण्योर्मे धकुमाराख्यः पुत्रः प्रभोगिरा विरक्तोऽष्टौ प्रियास्त्यक्त्वा प्रवजितः । प्रभुगा च ग्रहणासेवनादि शिक्षार्थं स्थविराणामर्पितस्तत्र निर्गच्छ दागच्छदनेकमुनिपादद्ममार्जन रजा गुण्डिताङ्गस्तस्याम् राम्रो क्षणमपि निद्रामप्राप्नुवत्, "क मे म. २१
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy