________________
अज्जेणमित्यादि आर्येण-साधुना क्षुरमुण्डेन वा लुचितशिरोजेन-लुश्चितकेशेन वा भवितव्यं लकति लुश्चिताः शिरोजाः-केशा यस्य अपवादतो बालग्लानादिना क्षुमुण्डनोत्सर्गतो लुचितशिरोजेनेत्यर्थः, यस्तु क्षुरेणाऽपि कारयितुमक्षमः व्रणादिमच्छिरो वा तस्य केशाः कर्तर्या कर्त्तनीयाः। पक्खिा आरोवण त्ति पाक्षिकं बन्धदानं संस्तारकदवरकाणां पक्षे पक्षे बन्धा मोक्तव्याः प्रतिलेखितव्याश्चेत्यर्थः यद्वारोपणाप्रायश्चित्तं पक्षे पक्षे ग्राह्य सर्वकालं वर्षासु विशेषतः। मासिए खुरमुंडे त्ति मासे मासे असहिष्णुना मुण्डनं
करणीयम् , अद्धमासिए कत्तरिमुंडे ति यदि कर्तर्या कारयति तदा पक्षे पक्षे गुप्तं कारणीयं, क्षुरेण ककार्या वालोचे प्रायश्चित्तं क्रमात लघुगुरुमासलक्षणं नीशीथोक्तमा पाण्मासिको लोचःसंवच्छरिए वारकप्पे
त्ति स्थविराणां-वृद्धानां जराजर्जरत्वेनासामर्थ्यात् दृष्टिरक्षार्थ वा अर्थात्तरुणानां चातुर्मासिकः, अत्र संवत्सरो-वर्षा रात्रः तत्र भवः सांवत्सरिको वा लोचः स्थविरकल्पे स्थविरकल्पस्थितानां ध्रुवो लोच इति, वा शब्दो विकल्पार्थः । अपवादतो नित्यलोचाऽकरणेऽपि पर्युषणापर्वण्यवश्यं लोचः कार्य इति सूचयति, यद्वा एष सर्व आपृच्छय भिक्षाचर्यागमनादिर्मात्रकावसानः सांवत्सरिको-वर्षावाससम्बन्धी स्थविरकल्पः स्थविरमर्यादा वाशब्दात्किञ्चिजिनकल्पिकानामपि सामान्यमिति सूचयति ॥ ५७ ॥ वासावासं पज्जोसवियाणंनो निग्गंधाण वारपरंपज्जोसवणाओअहिगरणं वइत्तए,जेणंनिग्गंथो वा