________________
कल्प
प्रदीपिका
॥२०
॥
S
| ति प्राणानां जीवानामायतनानि स्थानभूतानि बीजादीनि इति योज्यम् ॥५५॥ तओ मलगाई ति त्रीणि ||
समाचारी मात्रकाणि तदभावे वेलातिक्रमणे वेगधारणे आत्मविराधना वर्षति च बहिर्गमने संयमविराधना ॥५६॥ वासावासं प० नो कप्पइ निरगंथाण वा २ परं पज्जोसवणाओ गोलोमप्पमाणमित्ते वि केसे तं स्याणं उवायणावित्तए, अजेणं खुरमुंडेण वा लुक्कसिरएण वा होयत्वं सिया; पक्खिया आरोवणा; मासिए खुरमुंडे; अद्धमासिए कत्तरिमुंडे; छम्मासिएलोए;संवच्छरिए वा थेरकप्पे॥५७॥
व्याख्या-वासावासमित्यादितः....संवच्छरिए थेरकप्पे इत्यन्तम्, तत्र पर्युषणातः परं आषाढचतुर्मासकादनन्तरमासतां दीर्घा 'धुवलोओ उ जिणाणं निच्च थेराण वासासु'त्ति वचनात् गोलोमप्रमाणा अपि केशा न स्थाप्याः यावत्तां रजनीं भाद्रसितपश्चमी रजनी, इदानीं तु भाद्रसितचतुर्थीरजनी उवायणावित्तए त्ति अतिक्रामयितुं न कल्पते, अयं भावः- समर्थो वर्षासु नित्यं लोचं कारयेत् असमर्थोऽपि तां रात्रि नोल्लङ्घयेत् , लोचं विना वार्षिकप्रतिकान्तेरकल्प्यत्वात्, केशेषु हि अप्कायविराधना तत्संसर्गाच्च
यूकाः सम्मूर्च्छन्ति, ताश्च कण्डूयमानो हन्ति, क्षुरकर्तरीभ्यां मुण्डने आज्ञाभङ्ग संयमात्मविराधना | यूकाच्छेद-नापितपश्चात्कर्म-शासनापभ्राजनादिदोषाः तस्मात् लोच एव श्रेयान् , यदि वाऽसहि| ष्णोर्लोचे कृते ज्वरादिः स्याद्वालो वा रुथात् धर्म वा त्यजेत् ततो न तस्य लोचः कार्य इत्याह-14॥ २० ॥