________________
SH
तथा-"अण्णया पजोसवणादिवसे आगए अजकालगणं सालवाहणो भणिओ भद्दवयजुणहपंचमीए पजोसवणा, रण्णा भणिओ" इत्यादि श्रीपर्युषणाचूौँ । तथा तत्र च कषायविषये 'गच्छो अ दुन्निमासे' इत्यादिगाथाव्याख्यानेऽप्युक्तम् “भद्दवयसुद्धपंचमीए अहिगरणे उप्पण्णे संवच्छरो भवइ, छट्ठीए एगदिणूणो संवच्छरो भवइ एषमिक्विक्कदिणं परिहरंतेण ताव आणेअव्वं जाव ठषणदिणु " त्ति । तथा " वासावासं पज्जोसवियाणं निग्गंधाण वा निग्गंथीणं वा नो से कप्पइ, परं पज्झोसवणाओ गोलोमपमाणमित्त वि किसे तं रयणि उवायणा वित्तए" त्ति कल्पस्तत्रैतवृतौ तां रजनीं भाद्रपद सितपञ्चमी रात्रिं नाऽतिक्रमयेत् । पञ्चम्याः रात्रेः प्रागेव कारयेदित्यर्थः।
पर्युषणाकल्पटिप्पनकेऽप्युक्तं “नो से कप्पइ तं रयणि" ति भाद्रसितपञ्चमीमतिक्रामयितुमिति। इति पर्युषणाकृत्यानि श्रावणे काऽपि न दृश्यन्ते, यदि श्रावणे स्युस्तदा पुनः पुनः वर्षात्रयाऽनन्तरे भाविन्यभिवर्द्धितवर्षे श्रावणेऽप्युक्तनाऽभविष्यत् । सिद्धान्तेन तुक्तानि यदि च 'अभिवढियंमि बीसाइअरेसु सवीसइ मासो” तिअक्षरयलेन विंशत्याऽपि दिनैर्लोचादिपञ्चकृत्यविशिष्टं यत्पर्युषणापर्वकरणं तदयुक्तं, यतः-तदधिकरणादिदोषाद्यभावेन गृहिज्ञातमात्राऽपेक्षया पर्युषणाकरणं । ननु सांवत्सरिक प्रतिक्रमणादिविशिष्टं पर्वाऽपि अन्यथा “आसाढी पुण्णिमाए पज्जोसविंति, एसो उस्सग्गो सेसकालं पज्जोसवंताणं सव्वो अववाओ ति" श्रीनिशीथचूर्णिदशमोद्देशकवचनादाषाढपूर्णिमायामेचोत्सर्गिक पर्व विधेयं । माऽपधादिकानि अन्यानि यदा