SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ अथाऽष्टमं व्याख्यानं] तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स नवगणा इकारस गणहरा हुत्था ॥१॥ व्याख्या-तेणमित्यादितो........हुत्थेत्यन्तम् स्पष्टम् ॥ १॥ से केणटेणं भंते ! एवं वुच्चइ ? समणस्स भगवओ महावीरस्स नव गणा इकारस गणहरा । हुत्था ? ॥२॥ *व्याख्या-से केणेतुणमित्यादितो....हुत्थेत्यन्तम् । तत्र से शब्दोऽथशब्दार्थः प्रश्नयितुरयमभिप्रायः "किल जाव जावइया जस्स गणा तावइया गणहरा तस्स” इति वचनाद्गणधरसङ्ख्याका गणाः सर्वजिनानां, श्रीवीरस्य तु किमर्थ नवगणा एकादश गणधरा इति ॥ २॥ आचार्यः प्राहसमणस्स भगवओ महावीरस्स जिढे इंदभूई अणगारे गोयमसगुत्ते णं पंचसमणसयाई वाएइ, मज्झिमए अग्गिभूई अणगारे गोयमसगुत्ते णं पंचसमणसयाई वाएइ, कणीयसे अणगारे वाउभूई नामणं गोयमसगुत्तेणं पंचसमणसयाई वाएइ, थेरै अज्जवियत्ते भारदाए गुत्ते णं पंचसमणसयाई वाएइ, थेरे अज्जसुहम्मे अग्गिवसायणगुत्ते णं पंचसमणसयाई वाएइ,
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy