SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ जामदीपिका पखणं उप्पिं अट्ठावयसेलसिहरंसि दसहिं अणगारसहस्सेहिं सद्धिं चउद्दसमेणं भत्तेणं अपाणएणं अभीइणा नक्खनेणं जोगमुवागएणं पुव्वण्हकालसमयसि सपलियंकनिसन्ने कालगए जाव सव्वदुक्खप्पहीणे ॥ २२६ ॥ व्याख्या तेणमित्यादितः....सव्वदुक्खपहीणे इत्यन्तम्।तत्र तृतीयारके नवाशितिपक्षावशेषे उम्पिति उपरि अष्टापदशैलशिखरस्य चउद्दसमेणं-उपवासषट्केन ॥ २२६ ॥ उसभस्म णं अरहओ जाव सव्वदुक्खप्पहीणस्स तिन्नि वासा अद्धनवमासा विइकता तओवि परं एगा सागरोवमकोडाकोट तिवासअद्धनवमासाहियबायालीसाए वाससहस्सेहिं ऊणिया विइकंता एयमि समए समणे भगवं महावीरे परिनिव्वुए, तओवि परं नववाससया विइकंता दसमस्स य वाससयस्स अयं असीइम संवच्छरे काले गच्छइ ॥ २२७॥ व्याख्या-उसभस्सेत्यादित...काले गच्छईत्यन्तम्, प्राग्वत् ॥ २२७॥ । इति श्रीऋषभचरित्रं । इति श्रीत्तपागणगगनविकाशनभोमणिभट्टारकश्रीविजयसेनसूरीश्वरशिष्यपण्डित | श्रीसङ्घविजयगणिविरचितायां श्रीकल्पप्रदीपिकायां जिनचरित्ररूपप्रथमवाच्यव्याख्यानुक्रमः सम्पूर्णः ॥ श्री ॥ [इति सप्तम व्याख्यानं ] १३२
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy