________________
णादेव सिद्धा महदेवी ततो भरतक्षेत्रे प्रथमसिद्ध इति कृत्वा देवैः पूजा कृता, शरीरं च क्षीराब्धौ क्षिप्तं । अत्र कविः-
सूनुर्युगादिसमो न विश्वे, भ्रान्त्वा क्षितौ येन शरत्सहस्रम् यदर्जितं केवलरत्नमग्र्यं, स्नेहात्तदैवार्पयत् मातुराशु || १ ॥ मरुदेवासमानाम्बा - याऽगात् पूर्वं किलेक्षितुम् मुक्तिकन्यां तनुजार्थं, शैत्रमार्ग खिलं चिरात् ॥ २ ॥
ततो भरतः शोकहर्षाकुलः समवसरणस्थं प्रभु नत्वोपविशत् । स्वाम्यपि सदेवमनुजायां सदसि धर्ममुपदिशति । तत रूषभसेनो नाम भरतपुत्रः पूर्वभवनिबद्धगणधरनामसत्ताकः सञ्जातसंवेगः प्रव्रजितः, वाक्यपि, भरतः श्राडो जातः, स्त्रीरत्नं सुन्दरी भविष्यतीति भरतनिरुद्धा सुन्दर्यपि श्राविका जातेति चतुर्विधसङ्घस्थापना । ते च कच्छमहाकच्छवज्र्जाः सर्वेऽपि तापसाः प्रभोर्ज्ञानोत्पत्तिं श्रुत्वाऽऽगत्य प्रत्रजिताः । एवं मरीचिप्रमुखा बहवः कुमाराः प्रव्रजिताः । यतः-
पंच य पुत्तसयाई भरहस्स य सत्त नुत्तअसयाई, सयराई पव्वइया तंमि कुमार समोसरणेति ॥ १ ॥ भरतस्तु शक्रनिवारितस्वामिनीमरणशोकः प्रभुं नत्वा स्वस्थानं गत इति ।। २११ ।। 'उसभस्स णं अरहओ कोसलियम्स चउरासीई गणा चउरासीई गणहरा हुत्था || २१३ ॥ उसभस्त णं अरहओ कोसलियस्स उसभसेणपामुक्खाओ चउरासीओ समणसाहस्सीओ उक्कोसिया समणसंपया हुत्था ॥ २१४ ॥ उसभस्स णं अरहओ भी सुंदरिया मोक्खाणं अज्जियाणं तिन्नि सयसाहस्सीओ उक्कासिया अज्जियासंपया हुत्था ॥ २१५ ॥ उसभस्सणं अरहओ सिज्जंसपा
५८