SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ ॥ॐ अहम् ॥ ॥ श्री वीतरागाय नमः॥ पण्डितप्रवरश्रीसङ्घविजयगणिविनिर्मितकल्पप्रदीपिकाभिधानवृत्त्युपेतं॥ श्रुतकेवलियुगप्रधानश्रीभद्रबाहुस्वामिप्रणीतम् कल्पसूत्रम्॥ श्रीवर्द्धमानमर्हन्तं नत्वा नतपुरन्दरं। . अस्मादृशां कृते कल्पव्याख्यानानुक्रमं ब्रुवे ॥१॥ पुरिमचरिमाणकप्पो मंगलं वद्धमाणतित्थंमि इह परिकहिआ जिणगण-हराइ थेरावली चरित्तं ॥१॥ व्याख्याः| वर्षाः पततु मा वा पर्युषणा तावत् अवश्यं कर्तव्येति । प्रथमचरमयोः-ऋषभवीरयोः तीर्थे कल्पः I मलं वर्द्धमानतीर्थे यस्मात् एवं, तस्मात् इह परिकथितानि जिनानां चरितानि १ गणधरादि स्थविरावली२ चरित्रम् ३ 'अत्र चरित्रशब्देन पर्युषणासामाचारी योध्या। ।
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy