________________
उसभे णं अरहा कोतलिए एगं वासससहस्सं निचं वोसट्टकाए चियत्तदेहे जाव अप्पाणं भावमाणस्स एगं वाससहस्सं विइक्कतं, तओ णं जे से हेमंताणं चउत्थे मासे सत्तमे पक्खे फग्गुणवहुले, तस्स णं फग्गुणवहूलस्स एकारसीपक्खे णं पुवण्हकालसमयसि पुरिमतालस्स नगरस्स बहिया सगडमुहंसि उज्जाणंसि नग्गोहवरपायवस्स अहे अष्टमेणं भत्तेणं अपाणएणं असादाहिं नक्खत्तेणं जोगमुवागएणं झाणंतरियाए वट्टमाणस्स अणंते जाव जाणमाणे पासमाणे विहरइ ॥ २१२ ॥ व्याख्या-उसभेणमित्यादितो....विहरईत्यन्तम्। तत्र एगं वाससहस्सं निच्चं वोसट्टकाए त्ति।अथ यथा प्रभुः करिष्यति तथा वयमिति कृतप्रतिज्ञैः स्वयंकृतचतुर्मुष्ठिकलोचैः क्वचित्कृतपञ्चमुष्टिकलोचैरुग्रादिकुलोद्भवैश्चतुसहस्रनृपः साई प्रभुः प्रवजितः सन् विहरति । तदानीं कीदृशी भिक्षा कीदृशा वा भिक्षाचराः इति जना न जानन्ति, तेन तेभिक्षामलभमानाःक्षुधार्ताःमौनिनःप्रभोरुपदेशमप्राप्नुवन्तः कच्छमहाकच्छौ न्यवेदयन् 'अथास्माभिः क्षुतृवाधितैः कियत्कालं स्थेयं' ताभ्यामुक्तं आवामपि न विद्वः । सम्प्रति अयुक्तो गृहवासः, किन्तु परिणत-शटितपत्रफलादिभक्षणेन वनवास एव श्रेयानिति विमृश्य गङ्गातटे वद्धितासंस्कृतालकत्वाजटिलास्तापसाः बभुवुः। कच्छमहाकच्छसुतौ नमिविनमी देशान्तरायातौ भरतेऽवहीलनां कृत्वा पितृपार्श्व प्राप्तौ, पितृभ्यां बोधितौ तौ प्रभुसेवार्थमागतौ ।
SH