________________
पदमराया इत्ति प्रथमराजा स चैवं - "कालानुभावात् क्रमेण तीव्रतीव्रतर कषायोदयान्मिथो विवदमानानां युगलिकानां दण्डनीतिस्तावद्विमलवाहनचक्षुष्मत्कुलकरकालेऽल्पापराधित्वात् हकाररुपैवासीत्, यशस्विनोऽभिचन्द्रस्य च कालेऽल्पेऽनल्पे वाऽपराधे हकारमकारावभूताम्, प्रसेनजिन्मरुदेवनाभीनां काले च जघन्याय पराधिनां हकारमकारधिक्कारा आसन् । इत्यपि नीतिलोपे नाभिप्रेषितयुग लिकनरैर्विज्ञप्तः स्वामीत्याह - 'यन्नी तिलोपिनां दण्डं सर्व रांजा करोति स चामात्याऽऽरक्षकादिवलयुतोऽनतिक्रमणोयाज्ञो स्यात्, ततस्तैरुचेऽस्माकमीदृग् राजाऽस्तु । स्वाम्याह 'याचध्वं राजानं नाभिं प्रति तैर्याचितो नाभिभ भवतां ऋषभ एव राजेत्युक्तवान् । ततस्ते राज्याऽभिषेककृते जलानयनाय सरसि जग्मुः । तदा कम्पितासनः शक्रो 'जीत' इति धिया आगत्य छत्रचामरमुकुटभूषणादिविधिपूर्वकं राज्येSभ्यषिञ्चत् । युगलिकास्तु पद्मपत्रस्थिताम्बुहस्ता भूषितं प्रभुं वीक्ष्य सविस्मया कियत्कालं विलम्ब्य प्रभुपादयोर्जलं, चिक्षिपुः । इति दक्षांस्तान् वीक्ष्य तुष्टः शक्रोऽचिन्तयदहो विनीता अमी इति धनदमाज्ञापितवान् " यदत्र द्वादशयोजनदीर्घा नवयोजनपृथुलां विनीताख्यां पुरीं कुरु" इत्याज्ञानन्तरमेव दिव्यगृहपक्तिप्रशोभितां पुरीमवासयत् । ततो स्वामी राज्य-गज-वाजि - गवादीनां सङ्ग्रहपूर्वकमुग्र भोग - राजन्य-क्षत्रियरुपचतुः कुलानि स्थापयामास । तत्रोङ्ग्रदण्डकारित्वादुग्रा - आरक्षकस्थानीयाः १, भोगाईत्वाद् भोगा - गुरुस्थानीयाः २, समानवयस इति कृत्वा राजन्या - वयस्यस्थानीयाः ३ शेषप्रधानप्रकृतितया क्षत्रियाश्च ४ | तदानीं कालहान्या कल्पद्रुफलाऽभावे ये इक्ष्वाकास्ते इक्षुभोजिनः, शेषास्तु प्रायः