SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ दीपिका | सौम्यमेव पश्यन्ति, कथं पुनः क्षीरसमुद्रमतिभयङ्करमिति । लोलंततोयेति निविभक्तिकपाठे तु तोयान्तपदेनापि सह विशेषणकर्मधारयः महामगर महान्तो मकराश्च मत्स्याश्च तिमयश्च तिमिजिलाश्च निरुडाश्च तिलितिलिकाश्च-जलजन्तुभेदास्तेषामभिघातेन-पुच्छाद्यास्फोटनेन कपुर इव उळवलत्वात् फेनप्रसरो यत्र, महानई महानदीनां-गङ्गादीनां त्वरितवेगैरागतभ्रम-उत्पन्नभ्रमणो योऽसौ गङ्गावर्ताख्य आवर्तस्तत्र गुप्यत्-व्याकुलीभवत् अत एवोच्चलत्-उच्छलत् प्रत्यनिवृत्तं च-व्यावृत्तं भ्रममाणं च लोलं-स्वाभावादस्थिरं सलिलं यस्य । शारय-शारदरजनीकरवत्सौम्यं वदनं यस्या सा अर्थात् | त्रिसला । ११ ॥ ४३ ॥ तओ पुणो तरुणसूरमंडलसमप्पभं, दिप्पमाणसोहं, उत्तमकंचणमहमणिसमूहपवरतेयअट्ठसहस्सदिपंतनहप्पईवं, कणगपयरलंबमाणमुत्तासमुज्जलं, जलंतदिव्वदामं, ईहामिगउसभतुरगनरमगरविहगवालगकिंनररुरुसरभचमरसंसत्तकुंजखणलयपउमलयभत्तिचित्तं, गंधव्वोपवज्जमाणसंपुन्नघोसं, निच्चं, सजलघणविउलजलहरगज्जियसद्दाणुनाइणा देवदुंदुहिमहाखणं सयलमवि जीवलोयं पूरयंतं कालागुरुपवरकुंदुरुक्कतुरुकडझंतधूववासंगउत्तममघमघंतगंधुडुयाभिरामं, निचालोयं, सेयं, सेयप्पभ, सुखराभिरामं, पिच्छइ सा सातोवभोगं, वरविमाणपुंडरीयं ॥१२॥४४॥
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy