________________
पिञ्जरं च-पीतरक्तं जलं यस्य तत्तथा, यहा पुणरवि त्ति पुनरपि किरणः-सूर्यस्तेन तरुणेन-अभि- प्रदी नवेन बोधितानीत्यादि योज्यम् । जलचराणां पहकरत्ति-देश्यत्वात् समूहस्तेन परिहत्थगं ति परि-IN पूर्ण तच्च तन्मत्स्यपरिभुज्यमानजलसञ्चयं चेति विशेषणकर्मधारयः । महंत-महत् परिमाणं, जलंत-IN ज्वलदिव-दिप्यमानमिव कैः ? कमल-कमलं-सूर्यविकाशि, कुवलयं-नीलं, उत्पलं-रक्तं, तामरसं-1a महाम्भोज, पुण्डरीकं-श्वेतमेषामुरुभिः-विशालैः-सर्पदभिः-उल्लसभिः श्रीसमुइयैः-कान्तिवृन्दैः ।। रमणिञ्ज-रमणीयरुपशोभा यस्य । पमुइअंत-प्रमुदितमन्तः-चित्तं येषां तेच ते भ्रमरगणाश्च मत्ताःसमदा मधुकरीगणाश्च तेषामुत्कराः-समुहाः 'समूहाभिधानं बहुत्वख्यापनार्थम्' ततस्तैरवलिह्यमा | नानि-आस्वाद्यमानानि कमलानि यत्र । कार्यबक-कादंबका:-कलहंसाः,बलाहका-बलाकाः, चक्रा:चक्रवाकाः, कला-मधुरध्वनयो, हंसा-राजहंसाः, सारसा-दीर्घजानुकास्ते च ते गर्विताः-दृप्ताः । शकुनगणाश्च तेषां मिथुनैः-सेव्यमानं सलिलं यस्य तत् । परमि-'पद्मिनीपत्रोपलग्नजलबिन्दुनिचयेन | चित्रं मण्डितमिव । सररुहाभिरामं ति सरस्सु-सरसीषु अहै-पूज्यं अत एवाभिरामं 'उच्चस्तीति सूत्रेण' हकारात्पूर्वमुकारः । १० ॥४२॥ तओ पुणो चंदकिरणरासिसरिससिखिच्छसाह, चउगमणपवड्डमाणजलसंचयं, चवलचंचलुच्चायप्पमाणकल्लोललोलंततायं, पडुपवणाहयचलियचवलपागडतरंगरंगंतभंगखोखुब्ममाणसोभंत