________________
मानवि०
ABREAC
स्वरूपम्
युकाशय्यातरेत्याधनर्थोक्तिमिः कोपाटोपाध्मातमकरोत् तदाशिकायितपस्वी तस्य दुरात्मनो दाहाय बजदहनदेश्यां तेजोलेश्या प्रश्न०व्यात
विससर्ज । तत्कालमेव भगवान् वर्धमानखामी प्रगुणितकरुणस्तत्प्राणत्राणाय प्रचुरपरितापोच्छेदछेको शीतलेश्यामसुत्रादिति शीतलेवृत्ति || श्यालन्धिः ३१
| आदिशब्दात् प्रज्ञादयोऽपि प्रकृष्टश्रुतावरणवीर्यान्तरायक्षयोपशमाविर्भूता अनधीतद्वादशांगचतुर्दशपूर्वाऽपि सन्तो यमर्थ ॥९॥ चतुर्दशपूर्वी निरूपयति तस्मिन् विचारकृच्छ्रेऽप्यर्थेऽतिनिपुणप्रज्ञाः प्राधिमन्तः श्रमणाः । एता लन्धयः स्युरिति संक्षेपार्थः।
| अथ येषां येषां या या लब्धयो भवन्ति न भवन्ति पूर्वोक्तास्ताः प्रसंगतोऽवबोधाय लिख्यन्ते-संमिन १ चकि २ जिन ३ हरि | ४ बल ५चारण ६ पूज्य ७ गणहर ८ पुलाका ९ हार १० वर्ज शेषा एकविंशतिलब्धयो भव्यस्त्रीणां सिद्धिगमनयोग्यानां भवन्ति ।
तथा मल्लिस्वामिनः स्त्रीत्वे प्रभूतलब्धिसर्वत्वं तीर्थकरत्वं चाऽभूत् तदाश्चर्यभूतत्वान गण्यन्ते। अभव्यपुरुषाणामपि पोडश न भवन्ति | पञ्चदश भवन्ति १सम्म २अणु ३सव्व ४विपुल ५केवल ६ऋजुमई एते षद् , पूर्वोक्ता दश एवं षोडशवजे शेषाः पञ्चदश भवन्ति, क्षीराश्रवलब्धिरपि अभव्यत्रीणां न भवति, अभव्यस्त्रीणां चतुर्दशैव भवन्ति, यदुक्तं
अरिहंतचचिकेशवपलसंभिन्ने य चारणे पुव्वा। गणहर-पुलाय आहारगं च, न हु भवियमहिलाणं ॥१॥
अभवियपुरिसाणं पुण दस पुब्बिलाउ केवलितं च । उज्जुमई विउलमई तेरस एयाओ नहुहुन्ति ॥२॥ अभविय महिलाणंपि हु एयाओ हुँति भणियलद्धीओ। महुखीरासपलद्धीवि नेय सेसा विय अविरुद्धा ॥३॥ नारकाणां सम्यक्त्व १ अवधि २ वैक्रिय ३ लम्धयो भवन्ति । सुरासुराणां तु पूर्वोक्तास्तिस्रः तेजोलेश्या सहिताश्चतस्रः, गर्म
BISHESA5645
U
॥९॥
ASEAROR