SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ स्वरूपम् ॥८॥ शान०वि० आहारकशरीरकरणशक्ति-कविचतुर्दशपूर्वधरवित् यति ऋद्धिप्राप्तो निमोदादिसंशयविच्छेदनार्थ जिनदिफाति-दर्शनार्थ वाट प्रश्न०व्या० खशरीर हस्तप्रमाणमनुत्तरसुरादप्यतिमासुरं विवर्य विदेहस्खजिनपाचे मोचयति तत् पृच्छनमात्रेणव अत्रस्खस्य संशयो याति यया सावृत्ति ऽऽहारकलब्धिः ॥२४॥ मधु-शर्करादिमधुण्यं सर्पि-घृतं अतिशायि गन्धादि घृतं, धीरे चक्रवसिंगोसत्कं दुग्धं तेषां य आसवोऽतिशायी रसो अथवा | आसवा धातुदीप्रकारिणो द्रव्या वा एतत्वादोपमानवचना वैरखाम्यादिवत् तद्वत् आश्रवति स्वादुत्वं यद्वचनं याति, अथवा यत् पात्र| पतितं कदनमपि मधुधीरसपिवीर्यविपार्क जायते, यद्वचनं शरीरादिदुःखसंतप्तानां मधुसप्पिक्षीरादिवत् सन्तर्पकं भवति ॥२५॥ । कोढबुद्धत्ति कोष्ठागारेखापितानामसंकीर्णधान्यबीजानामविनष्टानां भूयसां यथा कोष्ठेऽवस्थानं तथा परोपदेशादवधारिवानां श्रोता. नामर्थवीजानां भूयसामनुस्मरणमन्तरेणाऽविनष्टानामवस्थानात् कोष्ठबुद्धिः। यथा कोष्ठकनिक्षिप्तधान्यानि इव सुनिर्गला अविस्मृतत्वा चिरस्थायिनः सूत्रार्था येषां ते, कोष्ठे इव धान्यं या बुद्धिः आचार्यमुखाद्ययावनिर्गतौ सूत्राौँ तदवस्थानावेव धारयति न किमपि तयोः है त्रार्थयोः कालान्तरेऽपि गलति सा कोष्ठषुद्धिः २६ सुकृष्टे-वसुमतीक्षेत्रे क्षित्युदकाधनेककारणविशेषापेक्षं बीजमनुपहतं यथाऽनेकबीजकोटिप्रदं भवति तथैव ज्ञानावरणीयादिक्षयोपशमातिशयलाभादेकार्थचीजश्रवणे सत्यनेकार्थवीजतां प्रतिपचिर्वीजपुद्धिः २७ पदानुसारिणस्नेषा अनुश्रोतः पदानुसारिणः, प्रतिश्रोतः पदानुसारिणः, उभयपदानुसारिणः, तत्र आदिपदस्वार्थ प्रन्यं च परत | उपश्रुत्व आअन्त्यपदादर्थग्रन्थं विचारयितुं समर्थमतयोऽनुश्रोतःपदानुसारिणः । अन्त्यपदस्यार्थ अन्वं च परत उपभुत्प ततः प्रातिकू SHEGETABROBARABAR ॥८॥
SR No.600391
Book TitlePrashna Vyakaran Sutram Part 2
Original Sutra AuthorN/A
AuthorGyanvimalsuri, Mafatlal Zaverchand Pt
PublisherMuktivimal Jain Granthmala
Publication Year1939
Total Pages252
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy