SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ ६० ४३ ४३-४५ ४५-४७ ४७-६० ४७-५२ ४९-२ कीदर्श भोजनं योग्य? शय्यातरपिण्डविचार स्वरुपम् प्रथमसंवरद्वारे पञ्चमी भावना द्वितीयं संवरद्वारम् सत्यस्य स्वरूप महिमा च दशविध सत्यस्वरूपं दशविध सत्यभाषास्वपरम् दशविध सत्यमृषा भाषास्वरूपम् द्वादशविधाऽसत्यामृषाभाषास्वरूपम् सत्यमपि कीडशे न वक्तव्य कीदृशं वाच्यमिति वर्णनं द्वितीयसंवरद्वारे प्रथमा भावना द्वितीयभावनायां क्रोधनिग्रहणं तृतीयभावनायां लोभो न सेवितव्यः चतुर्थभावनायां न मेतव्यं पञ्चमीभावनायां हासो न विधेयः कांदपिकाद्यशुभभावनापञ्चविंशतिनिरूपण तृतीयं संवरद्वारम् ६०-७० अदत्तादानविरमणस्वरूपम् परद्रव्ये इष्टे कया भावनया वत्तितव्यं ६१ तद्ग्रहणे ग्रहणविधिनिरूपण ६१-२ तृतीयसंवराराधनं ६२ वस्तुविविक्तवासो नाम्नी प्रथमा भावना ६४ अनुभातसंस्तारकग्रहणात्मिका द्वितीया भावना ६४-६५ बस्तुशय्या-परिकर्मवर्जना तृतीया भावना ६५ अनुशातभक्कादि-भोजनलक्षणा चतुर्थी भावना ६६ साधर्मिकविनयकरणनाम्नी पश्चमी भावना ६६ ___ चतुर्थ संवरद्वारम् ६७-७८ ब्रह्मचर्यस्वरुपम् ६७-७२ यथास्त्रीसंसक्ताधयवर्जनलक्षणा प्रथमा भावना ७३ नारीजनमध्ये कथा न कथयितव्या इति द्वितीया भावना ७४ स्त्रीरुपनिरीक्षणवर्जननानी तृतीया भावना कामोदयकरवर्जनरुपा चतुर्थी भावना ५२-२ ५७-६०
SR No.600391
Book TitlePrashna Vyakaran Sutram Part 2
Original Sutra AuthorN/A
AuthorGyanvimalsuri, Mafatlal Zaverchand Pt
PublisherMuktivimal Jain Granthmala
Publication Year1939
Total Pages252
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy