________________
६०
४३ ४३-४५ ४५-४७
४७-६० ४७-५२
४९-२
कीदर्श भोजनं योग्य? शय्यातरपिण्डविचार स्वरुपम् प्रथमसंवरद्वारे पञ्चमी भावना द्वितीयं संवरद्वारम् सत्यस्य स्वरूप महिमा च दशविध सत्यस्वरूपं दशविध सत्यभाषास्वपरम् दशविध सत्यमृषा भाषास्वरूपम् द्वादशविधाऽसत्यामृषाभाषास्वरूपम् सत्यमपि कीडशे न वक्तव्य कीदृशं वाच्यमिति वर्णनं द्वितीयसंवरद्वारे प्रथमा भावना द्वितीयभावनायां क्रोधनिग्रहणं तृतीयभावनायां लोभो न सेवितव्यः चतुर्थभावनायां न मेतव्यं पञ्चमीभावनायां हासो न विधेयः कांदपिकाद्यशुभभावनापञ्चविंशतिनिरूपण
तृतीयं संवरद्वारम्
६०-७० अदत्तादानविरमणस्वरूपम् परद्रव्ये इष्टे कया भावनया वत्तितव्यं ६१ तद्ग्रहणे ग्रहणविधिनिरूपण
६१-२ तृतीयसंवराराधनं
६२ वस्तुविविक्तवासो नाम्नी प्रथमा भावना ६४ अनुभातसंस्तारकग्रहणात्मिका द्वितीया भावना ६४-६५ बस्तुशय्या-परिकर्मवर्जना तृतीया भावना ६५ अनुशातभक्कादि-भोजनलक्षणा चतुर्थी भावना ६६ साधर्मिकविनयकरणनाम्नी पश्चमी भावना ६६ ___ चतुर्थ संवरद्वारम्
६७-७८ ब्रह्मचर्यस्वरुपम्
६७-७२ यथास्त्रीसंसक्ताधयवर्जनलक्षणा प्रथमा भावना ७३ नारीजनमध्ये कथा न कथयितव्या
इति द्वितीया भावना ७४ स्त्रीरुपनिरीक्षणवर्जननानी तृतीया भावना कामोदयकरवर्जनरुपा चतुर्थी भावना
५२-२
५७-६०