SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ मन० १४ २६ २६-२७ ३०-१ ३०-२ ३१-१ ३१-३३ ३४ २७ २७-२ २७-२ २७-२ ३४-२ २ दूतीदोषस्वरूपम् ३ निमित्तदोष स्वरुपम् ४ आजीविका दोष स्वरूपम् ५ वनीपकदोष स्वरूपम् ६ चिकित्सादोष स्वरूपम् ७ क्रोधदोष स्वरूपम् ८ मानदोष स्वरुपम् ९ मायादोष स्वरूपम् १० लोभदोष स्वरुपम् ११ संस्तवदोष स्वरूपम् १२ विद्यादोष स्वरुपम् १३ मन्त्रदोष स्वरुपम् १४ चूर्णदोष स्वरुपम् १५ योगदोष स्वरुपम् १६ मूलदोष स्वरूपम् अवान्तरमेवभिन्नैषणादोषस्वरूपम् १ शकितदोष स्वरुपम् २ प्रक्षितदोष स्वरूपम् ३ निक्षिप्तदोष स्वरूपम् ४ पिहितदोष स्वरूपम् ५संहतदोष स्वरूपम् ६ दायकदोष स्वरूपम् ७ उन्मिश्रितदोष स्वरूपम् ८ अपरिणतदोष स्वरुपम् ९लिप्तदोष स्वरुपम् १० छर्दितदोष स्वरूपम् द्विचत्वारिंशद्दोष यन्त्रकम विशोधि अविशोधिकोटिस्वरुपम प्रथम संवरद्वारे प्रथमा भावना प्रथम संघद्वारे द्वितीया भावना प्रथम संवरद्वारे तृतीया भावना प्रथम संवरद्वारे चतुर्थी भावना संयोजना दोषरहिताहारनिर्देशे पश्चप्रासैषणादोषस्वरुपम् आहारकरणे षट् कारणवर्णनम् अभोजनकारणानि षट् ३८-३९ २८-१ २८-२ २८-२ २८-२ ૨૮-૨ २९ २९-३५ २९-१ २९-२ ३९-२ ३९-४०
SR No.600391
Book TitlePrashna Vyakaran Sutram Part 2
Original Sutra AuthorN/A
AuthorGyanvimalsuri, Mafatlal Zaverchand Pt
PublisherMuktivimal Jain Granthmala
Publication Year1939
Total Pages252
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy