________________
निचं आमरणतं च एस जोगो नेयव्वो धितिमया मतिमया । अणासवो, अकलुसो, अच्छिद्दो, अपरिस्सावी, असंकङोलि, सुद्धो, सव्वजिणमणुन्नातो, एवं पचमं संवरदारं फासियं पालियं सोहियं तीरियं किट्टियं अणुपालियं आणाए आराहियं भवति, वायणंतरे पुण एयाणि पंचावि सुब्वय महव्वयाणि लोकधिकराणि, सुयसागरदे सियाणि संयमसीलव्वयसच्चज्जवमयाणि, नरयतिरियदेवमणुयगइविवज्जयाणि, सव्वजिणसासणाणि, कम्मरयवियारकाणि, भवसयविमोयगाणि, दुःक्खसयविणासकाणि, सुक्खसयपवत्तयाणिकापुरुषसुदुरुत्तराणि सप्पुरिसजणतीरियाणि, निव्वाणगमणजाणाणि कहियाणि सग्गपवायकाणि पंचावि महव्वयाणि कहियाणि । पावए । गेही पओलं न करेज्ज पडिए स होति दंते विरते अकिंचणे त्ति एवमिदं पंचमसंवरद्वारं सम्यक् प्रकारेण संवृतं भवति, सुष्ठु - शोभनतया प्रणिहितं स्थापितं एभिः पंचभिः कारणैः- भावनाकरणभृतैः मनोवाक्कायपरिरक्षितेन आत्मना नित्यं - सदा आमरणान्तं - जन्मावधि यावत् एषः योगो नेतव्यः - प्राप्तव्यः केनेत्याह- धृतिमता मतिमता मुनिना पुनर्धृतिमता - धैर्यवतैव अनाश्रवः- संवर (रः) कथितः इति गम्यं । अकलुषः-निर्मल (लः) रजोरहितः, अच्छिद्रः- न कोऽपि दोषावकाशः, अपरिस्रावी सकलगुणधारकस्वात् सदाशयविशुद्धः अतएव असंक्लिष्टपरिणामः, ततः शुद्धः - निर्दोषः, सर्वजिनैः - सर्वतीर्थकरैः, अनुज्ञातः - आसेवितः कथितच, एवम्अमुना प्रकारेण पंचमं संवरद्वारं - परिग्रहविरमणलक्षणं "पंचमेति संख्यापूरणे मद्" इति पश्चापि संवरद्वारं " जातावेकवचनं इति न्यायात्" स्पर्शितं कायेन पालितं- पुनः पुनः स्मरणेन, शोधितं गुर्वनुज्ञया, तीरितं भावोन्नत्या यथा कालावधि साऽवशेषत्वेन कीर्तितं चेतसोऽविस्मरणात्, अनुपालितं पूर्वमुनि आ (न्या) सेवितमार्गेण, आज्ञया आराधितं भवति, वाचनान्तरे पुनः एतानि पंचाऽपि हे सुव्रत !