SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ पञ्चम संवरद्वारे पञ्चमी भावना वृत्ति णलुक्खेसु बहुविहेसु अन्नेसु य एवमाइएसु फासेसु अमणुन्नपावकेसु न तेसु समणेण रूसियव्वं, न हीलियब्वं, | ज्ञान०वि० प्रश्न०व्या० न निंदियव्वं, न गरहियव्वं, न खिसियव्वं, न किंदियव्वं, न भिदियव्वं, न वहेयव्वं, न दुगुंछावत्तियव्वं Bाच लन्भा उप्पाएउं, एवं फासिंदियभावणाभावितो भवति अंतरप्पा । मणुन्नामणुनसुन्भिदुन्भिरागदोसपणि |हियप्पा साह मणवयणकायगुत्ते संवुडेणं पणिहितिदिए चरेज धम्म ५। ॥१०४॥ | एवमिणं संवरस्स दारं सम्मं संवरियं होइ सुप्पणिहियं इमेहिं पंचहिंवि कारणेहिं, मणवयकायपरिरक्खिएहिं| | सकनिपातश्चेति द्वन्द्वस्ततस्तान् स्पृष्ट्वा, दुष्टनिषद्या-क्षुद्रासनानि, दुर्निपीधिकाः-कष्टस्वाध्यायभूमिः ताः स्पृष्ट्वा तेषु, कर्कश-गुरु| शीतोष्ण-रूक्षेषु बहुप्रकारेषु अन्येष्वपि एवमादिकेषु प्रकारेषु अमनोहरपापकारिषु श्रमणेन-मुनिना "न" निषेधे तेषु रोषितव्यं क्रोधात्मना वाच्यं, न हीलितव्यं, न निंदितव्यं, न गर्हितव्यं, न खिसितव्यं, न छेदितव्यं, "न" निषेधे तान् वघेतव्यं (हन्तव्यम्) न दुगंछावृत्तिर्जुगुप्सा उत्पादयितुं (न दुगंछावृत्तिर्जुगुप्सा उत्पादयितव्या) लभ्या, एतेषामष्टानां पदानामर्थः पूर्वभावनया व्याख्यातः, एवमुक्तरीत्या स्पर्शनेन्द्रियभावनाभाविता वासिता भवति । | अन्तरात्मा जीवः मनोज्ञ(ञ) अमनोज्ञ(ञ) सुष्ठुतया दुष्ठुतया रागद्वेषप्रणिधिनः(ना) अस्थापित आत्मा यस्य स एतादृशः साधुरनागारः मन(नो)वचनकायगुप्तेन-गुप्तित्रयतत्परेण सुसंवृतेन-शान्तिभूतेन्द्रियेण,पिहिताश्रवद्वारेण धर्म-संयतधर्म चरेत् पंचमी मावना ॥५ अथ पंचमभावनानिगमनं इह पंचमसंवरः। शब्दादिषु रागद्वेषनिरोधनं यद्भावभावित्वेनोक्तं तत्तेषु तदनिरोधः परिग्रहः स्यादिति | ज्ञेयं अतएव परिग्रह एव विरमणं व्रतं तस्य रक्षणार्थ इति सर्वत्र भाव्यं यदाह जे सद्दरूवरसगंधमागए फासे य संपप्प मणुण्ण 55ॐॐॐE ॥१०४॥
SR No.600391
Book TitlePrashna Vyakaran Sutram Part 2
Original Sutra AuthorN/A
AuthorGyanvimalsuri, Mafatlal Zaverchand Pt
PublisherMuktivimal Jain Granthmala
Publication Year1939
Total Pages252
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy