________________
A
संवरद्वारे प्रथम भावना
नंदि-सूसरपरिवादिणि-वंस-तृणक-पव्वक-तंती-तल-ताल-तुडिय-निग्घोसगीयवाइयाई। नड-नट्टक-जल्ल-मल्लशान०वि० प्रमण्या मुट्ठिक-वेलंबक-कहक-पवक-लासग-आइक्खक-लंख-मख-तृणइल्ल-तुंबवीणिय-तालायर-पकरणाणि य बह
जणि महुरसरगीतसुस्सराति। कंची-मेहला-कलाव-पत्तरक-पहेरक-पायजालग-घंटिय-खिखिणि-रयणोरुजा
लिय, छुडिय-नेउर-चलणमालिय-कणगनियलजालभूसणसहाणि । लीलचकम्ममाणाणूदीरियाई तरुणीजण॥९७॥ य बारसमोर इति, सरपरिवादिनी-वीणाविशेषः, वंशो-वेणुः, तूणको-वाद्यविशेषः, पर्वकोप्येवमेव तत्री-वीणाविशेषः, तला-हस्त
तालाः, ताला:-कांसिकाः, एतान्येव त्रुटितानि वाद्यानि तेषां यो निर्घोषः शब्दः, तथा गीत-गेयं, वादितं च-वायं सामान्यमिति द्वन्द्वः ततस्तान् श्रुत्वा इति योगः, तथा नट-नर्तक-जल्ल-मल-मौष्टिक-वैडंबक-कथक-प्लवक-लासग-आइक्खग[आख्यायक] -लंख-मंख-तूणइल्ल-तुबवीणिक-तलचराद्याः पूर्व व्याख्यातार्थाः, तैः प्रक्रियन्ते-क्रियन्ते यानि नटादिप्रकर्षण करणानि-अंगविक्षेपादीनि, बहूनि-अनेकानि, मधुरस्वराणां-कलध्वनीनां गायकानां यानि गीतानि सुखराणि तानि श्रुत्वा श्रमणेन न सक्तव्यमिति | योगः । केषां केषां शब्दास्तेषां नामान्याह-काश्ची-कट्याभरणविशेषः, मेखलापि तस्यैव भेदः, कलापको-ग्रीवाभरणं,प्रतरकाणि-आभर
णविशेषानि, पहेरकश्च-आभरणविशेषः, पादजालक-पादाभरणं, घंटिका-महत्तमघुघुर्यः, किंकिण्य:-क्षुद्रघंटिकाः, रयणत्ति-रत्नसंबंधी | उवोः बृहजंघयोः जालं यत्तत्तथा, छुड्डियत्ति-लघुकिंकणीरूपं, नूपुरं-पादाभरणम् , चालनकमालनकमपि तथैव पादाभरणं लोके | | "अंगूथली" इत्यादि भाषारूपं वा, कनक-वर्ण. तन्मयनियल[डः)-पादाभरणविशेषः तस्य जालकं-समूहः, एतान्येव भूषणानि तेषां ये
१ पिण्याक इति भाषा
RESUCCESSONG
GARIES
॥९७॥