SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ CAUSESE इमं च अपरिग्गहवेरमणपरिरक्खणट्ठयाए पावयणं भगवया सुकहियं, अत्तहियं, पेचाभाविकं, आगमेसि सुद्धं, नेयाउयं, अकुडिलं, अणुत्तरं, सव्वदुक्खपावाण विओसमणं, है तस्स इमा पंच भावणाओ चरिमस्स वयस्स होंति परिग्गहवेरमणरक्खणट्ठयाए-पढमं सोइंदिएण सोचा सद्दाइं मणुनभद्दगाई, किं ते ?,वरमुरय-मुइंग-पणव-दहर-कच्छभि-वीणा-विपंची-वल्लयि-वद्धीसक-सुघोसभावाद , चरेत्-अनुपालयेत् , धर्म-चारित्रलक्षणमिति, इमं पूर्वोक्तं सर्व परिग्रहविरमणव्रतपरिरक्षणार्थ, प्रवचनमार्ग-प्रावचनिकं, भगवता-श्रीमहावीरेण सुष्ठु-शोभनतया कथितं उपदेशितम् , आत्मने हितं-पथ्यमिव, प्रेत्य-परलोके परमभावोपेतं, आगामिकाले |5| ६ भद्रमिव कल्याणकारी, शुद्धं-निर्दोष, न्यायोपपत्रम् , अकुटिलं-ऋजु, अनुत्तरं-प्रधानं, सर्वदुःखपापानाम् उपशमनम् । | तस्य-परिग्रहविरमणव्रतस्य इमा-अग्रे वक्ष्यमाणाः पंचसंख्याका भावनाः-वासनारूपाः परिमं-अन्तिमं यद्बतं तस्य भवन्ति परिग्रहविरमणरक्षणार्थम् पञ्चानां मध्ये प्रथम-भावनावस्तु शब्दनिःस्पृहत्वं नाम, तञ्चैवं श्रोत्रेन्द्रियेण-कर्णेन कृत्वा[श्रुत्वा] शब्दान-भाषापर्याप्तिनिर्गतवर्णान् , मनोज्ञाः-मनोरमाः संतो ये तद्भद्रकास्तान के ते शब्दास्तानाऽऽह-वरा-प्रधानाः ये मुरजाः-महामर्दलाः अङ्कयआलिंग्यमेदात् , मृदंगा:-लघुमर्दलाः हरीतक्याकाराः,पणवाः-लघुपटहाः, दर्दुरा:-मृण्मयाः पटहा। चौवनद्धमुखकलशीकाः,कच्छभीवाद्यविशेषः, वीणा विपंची वल्लकी सर्वेऽपि वीणामेदाः, परं तत्रीणां विशेषाः, बद्धीसक-वाद्यविशेष, सुघोषा-घंटाविशेषः, नंदिकाद्वादशतूर्यनिर्घोषः,तानि चामूनि-भंभा मउंद महल हुडक्क तिलमा य कुरड कांसाला काहल वीणा वंसो शंखो पणवो CHECOMMUVARICORDCRG ग्रहविरमणरक्षणार्थ पचनाजा: मनोरमाः संतो ये तन्द्रकापता लघुपटहाः, दर्दुराः-मृण्मयाः पटावरुष, सुघोषा-घंटाविशेषः A RCE
SR No.600391
Book TitlePrashna Vyakaran Sutram Part 2
Original Sutra AuthorN/A
AuthorGyanvimalsuri, Mafatlal Zaverchand Pt
PublisherMuktivimal Jain Granthmala
Publication Year1939
Total Pages252
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy