________________
भ345615
ज्ञान०वि०
वृत्ति
| द्वात्रिंशत् भवन्ति, तानाह-आलोयणत्ति तत्र प्रथमं मोक्षसाधकयोगसंग्रहाय शिष्येण आचार्याय आलोचना दातव्या, इति कोऽर्थः?
पश्चम | शिष्येण स्वकीयापराधालोचना आचार्याय सम्यग् निर्मायतया कथयितव्या इत्यर्थः१, निरवलावे त्ति आचार्योऽपि मोक्षसाधकयोप्रश्न०व्या०
संवरद्वारे गसंग्रहायैव दत्तसमालोचनायां निरपलापत्वं, अपरिश्रावित्वं नाऽन्यस्मै कथयितव्यमित्यर्थः २ आवत्तीसु दढधम्मयात्ति प्रशस्त
रागादिटू योग-संग्रहाय साधुना आपत्सु द्रव्यादिभेदात् सुदृढधर्मता कार्या सुतरां सुदृढधर्मणा भाव्यम् ३, अणिस्सिओवहाणेत्ति शुभयोग आशातना
संग्रहायैव अनिश्रितत्वं च तदन्यनिरपेक्षमुपधानं च तपोऽनिश्रितोपधानं परसाहायाऽनपेक्षं तपो विधेयमित्यर्थः ४ सिक्खत्ति ॥८७॥
न्तानां योगसंग्रहाय शिक्षा सेवितव्या सा च सूत्रार्थग्रहणरूपा, प्रत्युपेक्षाद्यासेवना चेति द्विविधा ५ णिप्पडिकम्मयत्ति तथैव निपति
वर्णनं ६ कर्मता शरीरस्य विधेया ६ अण्णाययत्ति तपसि अज्ञानता अप्रकटता कार्या यशः पूजाद्यर्थत्वेनाप्रकाशयद्भिस्तपः कार्यमित्यर्थः ७
अलोभयत्ति अलोभता विधेया ८ तितिक्खत्ति तितिक्षा-परीषहादिजयः ९ अञ्जवत्ति-धर्म ऋजुता भावः १० सुइत्ति सत्यं हैं संयमः इत्यर्थः ११ सम्मदिहित्ति सम्यग्दर्शनशुद्धिः १२ समाहियत्ति समाधिः चेतःस्वास्थ्यम् १३ आयारे विणओवएत्ति
द्वारद्वयं तत्राचारोपगतः स्यात् मौनं कुर्यात् इत्यर्थः १४ विनयोपगतो भवेन्न मानं कुर्यादित्यर्थः १५ धिइमइयत्ति धृतिप्रधानामहतिधृतिमतिरदैन्यं धर्म १६ संवेगत्ति संवेगः संसारभयं मोक्षाभिलाषो वा १७ पणिहित्ति प्रणिधिर्माया सा न कार्या इत्यर्थः १८
सुविधिस्सदनुष्ठानं १९ संवरत्ति आश्रवनिरोधः २० अत्तदोसोवसंहारेत्ति खकीयदोषस्य निषेधः २१ सब्वकामविरयत्ति | | समस्तविषयबैमुख्यं २२ पञ्चक्खाणेत्ति प्रत्याख्यानं मूलगुणविषयं २३ उत्तरगुणविषयं च २४ विउस्सगत्ति व्युत्सर्गो द्रव्य
॥८७|| | भावभेदभिन्नः २५ अप्पमाएत्ति प्रमादवर्जनं २६ लवालवेत्ति कालोपलक्षणं तेन क्षणे क्षणे समाचार्यनुष्ठानं कार्य २७ संवर
SARALIACTERRORESTERESEX
BRRESIR