SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ -* गुण २७ पकप्प २८ कप्परस दस चैव य ववहारस्स हुंति सव्वैवि छन्वीसं१ दशाकल्पानां दश उद्देशनकालाः दश व्यवहारकल्पानां षट् उद्देशनकालाः कल्पस्य जीतव्यवहारकल्पस्येति एवं षड्विशतिज्ञेयाः ॥ २६ ॥ गुणति सप्तविंशतिरनगारगुणाः तत्र महाव्रतानि पंच, ५ इन्द्रियनिग्रहाः पंच ५ क्रोधादिविवेकाश्चत्वारः ४ सत्यानि त्रीणि ३ तत्र भावना सत्यं शुद्धान्तरात्मा करणसत्यं यथोक्तक्रियाप्रतिलेखनादिकरणं योगसत्यं - मनःप्रभृतीनामविचलनं १७ क्षमा १८ विरागता १९ मनःप्रभृतिनिरोधाश्च ३ एवं २२ ज्ञानादि संपन्नता २५ वेदनादि सहनं २६ मरणांतिकोपसर्गसहनं चेति२७ अहवा "वय छक्क ६ मिंदियाणं च निग्गहो ११ भावकरणसचं च १३ खमया १४ विरागया विय १५ मनमाईणं निरोहो य | ॥ १८ ॥ १ ॥ एवं कायाण छक्क २४ जोगंमि जुत्तया २५ वेयणाइ पीडणया सहणे २६ तहा मरणंते संलेहणाय २७ एए अणगार गुणा ||२||" ति ज्ञेयं ॥ २७॥ पकप्पा २८ - पकप्पत्ति अष्टाविंशतिविधः आचारप्रकल्पः निशीथांतमाचारांगमित्यर्थः स चैवं "सत्थपरिण्णा १ लोकविजओ २ सीओसणिज्जं ३ सम्मत्तं ४ आवंति ५ ध्रुव ६ विमोहो ७ उवहाणसुयं ८ महपरिण्णा ९ ॥१॥ प्रथमस्य श्रुतस्कन्धस्याध्ययनानि द्वितीयस्य तु “पिंडेसण १ से २ इरिया ३ भासजायाय ४ वत्थेसणा ५ पाएसणा ६ उग्गहपडिमा ७ सत्त सत्तिया ८ एवं १४ भावणा १५ विमुत्ती १६ इत्याचारांगस्य उग्धाई १ अणुग्धाई २ आरोवण ३ तिविहमो निसीहं तु इइ अट्ठावीसविहो आयारपकप्प नामो ति ||३||" तत्र उद्घातिकं यत्र लघुमासादिकं प्रायश्चित
SR No.600391
Book TitlePrashna Vyakaran Sutram Part 2
Original Sutra AuthorN/A
AuthorGyanvimalsuri, Mafatlal Zaverchand Pt
PublisherMuktivimal Jain Granthmala
Publication Year1939
Total Pages252
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy