________________
तृतीय संवरद्वारे
अदत्तादान विरमण भावना स्वरूपम्
णलिंपण-अणुलिंपण-जलण-मंडचालण अंतो बहिं च असंजमो जत्थ बढ़ती संजयाण अट्ठा वजेयम्बो हु उवशान वि० प्रश्न०व्या०
स्सओ से तारिसए सुत्तपडिकुठे। एवं विवित्तवासवसहिसमितिजोगेण भावितो भवति अंतरप्पा निचं अहिवृति करणकरणकारावणपावकम्मविरतो दत्तमणुन्नायओग्गहरुती ।
वितीयं आरामुजाणकाणणवणप्पदेसभागे जं किंचि इकडं वा कठिणगं च जंतुगं [जवगं] च परामेरकुच्च॥६४॥ आश्रित्य तया पृथिव्याद्यारंभः क्रियते तदाधाकर्म तेन बहुलं-बहुप्रचुरं यत्र स तथा एवंविधोपाश्रयो वर्व्यः, अनेन मूलगुणदूषितस्य
परिहारः उक्तः। पुनः कीदृशम् आ-ईषत् सितं-सिश्चितम् , संमार्जितम् कचवरापनयेन, उपलिप्तं-उत्कषितं जलाभिसिञ्चनेन, शोभि
तम् वन्दनमालाचतुष्कपूरणादिना, छादनं-उपरि दर्भादिना छादनम् , दुमनं-सेढिकया धवलनम् , लिपनं छगणादिना, सकृत में लिप्तायाः भूमः (मे:) पुनर्लेपनं अनुलेपनम् , शीतापनोदाय वहेज्वलनं, भांडपालनं-प्रकाशहेतो जनानामितस्ततः करणं समाहार|| द्वन्दः, अन्तर्मध्येबहिश्योपाश्रयस्य तत्र असंयमो-जीवविराधना यस्मिन् उपाश्रये वर्तते, संयतानां साधूनां अर्थाय हेतवे तादृशः 3 | सावद्योपाश्रयो वसतिः वर्जनीय इत्यर्थः । हु निश्चयेन स तादृशः सूत्रप्रतिक्रुष्टः-आगमनिषिद्धः । एवं-उक्तप्रकारे विविक्ते-एकान्ते वासः-स्थानं वसतिर्यस्य स ससमितियोगयुक्तो भावितो-वासितः अन्तरात्मा जीवः, निच्च-सदा, अधिकरणकारापणानुमतिपापकर्मविरतो-निवृत्तः सन् दत्तं स्वाम्यादिभिः अनुज्ञातः-सूत्रोक्तस्तादृशो योऽवग्रहो-ग्रहणाय वस्तु तत्र रूचिर्यस्यासौ साधुः इति प्रथमभावना ॥१॥
द्वितीयामाह अनुज्ञातसंस्तारग्रहणात्मिका, आरामः उद्यानम्, पूर्व व्याख्यातौ नगरासर्व सामान्यवृक्षोपेतं काननम् , नगराद्
VASHISHASRECARECRABAR
5-SECCASINE
॥६४॥
SS