________________
ज्ञान०वि०
वृत्ति
इत्यवर्णवादः २ धर्माचार्याणां अवर्णवादो यथा न शोभनैतेषां जाति ते लोकव्यवहारकुशला न चैते औचित्यं विदन्ति इत्यादि विविध
द्वितीय प्रश्नाव्याला गुरून् प्रति भाषते, न चैतेषां विनयवृत्त्या वर्तते तेषां ये प्रातिकूल्यभाजस्तैः सह सांगत्यमिति,तथा अहितछिद्राण्यन्वेषयन् सर्वसमक्षं संवरद्वारे
गुरूणामेवाऽसतोऽपि दोषान् वदति सर्वदैव च तेषां प्रतिकूलतामाचरतीति ३ संघस्यावर्णवादो यथा-बहवः श्वापशुशृगालादीनां संघा- अशुभ पश्च स्तकोऽयं संघो भवतामाराध्य इति वदति ४ साधूनामवर्णवादो यथा-नाऽमी साधवः परस्परं सहन्ते, अत एव देशान्तरं परस्परस्पर्द्धया विंशति
| भ्रमन्ति अन्यथा त्वेकत्रैव संहत्या तिष्ठेयुः, तथा मायावितया सर्वदेव लोकावजनार्थ मन्दगामिनः, महतोऽपि च प्रकृत्यैव निष्ठुरास्तदैव ॥५८॥
भावना
स्वरूपम् रुष्टास्तदैव च तुष्टाः, तथा गृहिभ्यस्तैस्तैः चाटुवचनैरात्मानं रोचयन्ति, सर्वदा सर्ववस्तुसंचयपराश्चेत्यवर्णवादः ५ अन्यत्र सव्वसाहूणति पठित्वा मायीति भिन्नेव पञ्चमी भावना प्रतिपादिता यथा
गृहइ आयसहावं छायेई गुणे परस्स संतेवि । चोरोव्व सब्वसंकी गूढाचारो हवइ मायी ॥१॥ अथाभियोगीभावनां पञ्चमेदामाऽऽहकोउय १ भूइकम्मे २ पसिणेहिं ३ तह पसिणपसिणेहिं ४ तहय निमित्तेणं चिय ५ पंचवियप्पा भवे साय ॥१॥डू
व्याख्या-कौतुकेन १ भूतिकर्मणा २ प्रश्नेन ३ प्रश्नाप्रश्नन ४ निमित्तेन ५ पञ्चविकल्पा भवेत् सा आभियोगिकीभावना, तत्र कौतुकं बालादीनां रक्षादिकरणनिमित्तं स्वपनकरभ्रमण-अभिमत्रण-थूथूकरण-धूपन-विलेपनादि यत्क्रियते तत् कौतुकं १ तथा वसतिशरीरभाण्डकशय्याधान्यादिरक्षणार्थ भस्मसूत्रादिना यत्परिवेष्टनकरणं तभूतिकर्म २ तथा यत्परस्य पार्श्वे लाभालाभादि पृच्छयते ॥५॥
१ प्रवचनसारोद्धार १८१ पृष्ठ गत ६४३ गाथा वृत्तौ एतत्पद्यं । २ प्रवचनसारोद्धार पृष्ठ १७९ गत गाथा ६४४
BHARA