SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ PISAB पइडियाई, सचंपिय संजमस्स उवरोहकारकं किंचि न वत्तव्वं, हिंसासावजसंपउत्तं, भेयविकहकारकं, अणत्थवायकलहकारकं, अणनं, अववायविवायसपउत्तं, वेलंब, ओजधेजबहुलं, निल्लज्नं, लोयगरहणिज्नं, दुद्दिढ, दुस्सुयं, अमुणियं । अप्पणो थवणा परेसु निंदा-न तंसि मेहावी, ण तंसि धन्नो, न तसि पियधम्मो, न तंसि कुलीणो, न तंसि दाणपती, न तंसि सूरो, न तंसि पडिरूवो, न तंसि लट्ठो, न पंडिओ, न बहुस्सुओ, नवि य तंसि | ४ तवस्सी, ण यावि | भवन्तीति भावः । तथा तादृशं सत्यमपि यत् संयमस्योपरोधकारकं संयमबाधकं तत् किमपि न वक्तव्यं किंभूतं तदित्याह हिंसया-जीववधेन-सावद्येन च पापोपेताऽऽलापादिना सम्प्रयुक्तं सहितं यत् तत्तथा । मेदश्चारित्रभेदः विकहा-विसंवादिका रूयादिका कथा तत् कारकं यत् तत् तथा, अनर्थवादो-निःप्रयोजनो जल्पः कलहश्च-कलिस्तत्कारकं यत् तत्तथा, अनार्य-अनार्यप्रयुक्तं 5 अन्याययोग्यं तं, अपवादः-परदूषणाभ्याख्यानं विवादो-विप्रतिपत्तिस्तत् सम्प्रयुक्तं सहितं तत् तथा, वेलम्बिकं-परेषां विडम्बनाकारि है ओजो-बलं धैर्य च-धृष्टता ताभ्यां बहुलं, अतएव निर्लज्ज-अपेतलजं, लोके-साधुलोके गर्हणीयं निन्छ, दुर्दष्टं-सम्यगतया नेक्षितं, दुःश्रुतं-सम्यगाकर्णीतं, असम्यक्तया मुणितं-ज्ञातं, आत्मनः-स्वस्य स्तुतिः श्लाघा परेषामन्येषां निन्दा-अवर्णवादः तदेवाऽऽह नतंसि त्ति त्वं न भवसि मेधावी-प्राज्ञः अपूर्वश्रुतदृष्टग्रहणशक्तियुक्तो मेधावीत्युच्यते, न त्वं धन्योऽसि धन्यवानसि, न त्वं | प्रियधर्माऽसि, तथा न त्वं कुलीनः कुलजातः, न त्वं भवसि दानपतिर्दानदाता इत्यर्थः, न भवसि त्वं शूर:-पराक्रमवान्, न त्वमसि प्रतिरूपः यस्मिन् दृष्टे रूपवान् स्मर्यते, न त्वमसि लष्टः-सौभाग्यवान् , न त्वमसि पण्डितो-बुद्धिमान् , न त्वमसि सुश्रुतः श्रुतमा 4%ACANA-GAAAA AKAROGRAP
SR No.600391
Book TitlePrashna Vyakaran Sutram Part 2
Original Sutra AuthorN/A
AuthorGyanvimalsuri, Mafatlal Zaverchand Pt
PublisherMuktivimal Jain Granthmala
Publication Year1939
Total Pages252
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy