SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ प्रथम 4-0 संवरद्वारे एषणा दोषाः ॥३५॥ ज्ञान०वि० छदितमिति-छद्दितं-उज्झितं त्यक्तमिति पर्यायः तच्च त्रिधा सचित्तं अचित्तं मिश्र, तदपि कदाचित् छाद्यते[छद्यते] सचित्तमध्ये, प्रश्न०व्या० | कदाचिदचित्तमध्ये, कदाचिन्मिश्रमध्ये, तत उभयत्राऽपि मिश्रस्य सचित्त एवान्तर्भवति । छद्दते सचित्ताचित्तद्रव्ययोराधारभूतयोराधेयवृत्ति | भृतयोश्च संयोगतश्चतुर्भङ्गी तद्यथा सचित्ते सचित्तं १ अचित्ते सचित्तं २ सचित्ते अचित्तं ३ अचित्ते अचित्तं ४ अत्र चायेषु त्रिषु भङ्गेषु र सचित्तसंघट्टादिदोषसंभवात् न कल्पते चरमे पुनः पारिशाटिसद्भावात् न कल्पते परिशाटौ च महान् दोषः तथाहि उष्णस्य द्रव्यस्य छईने भिक्षां ददमानो दह्यते भूम्याश्रितानां च पृथिव्यादीनां दाहः स्यात् , शीतद्रव्यस्य भूमौ पतने च भूम्याश्रिताः पृथिव्यादयो विराध्यन्ते, भूमिपतिते च मधुबिन्दाहरणं यथा कश्चिद्धर्मघोषाख्यमत्री गृहीतव्रतो विहरन् वास्तकपुरे जगाम, तत्र वास्तकमत्रिगृहे मिक्षार्थ गतो, दीयमानमधुघृतान्वितपाः | यसादधोमुखमधुबिन्दुपातदर्शनात दोषमन्वेष्य निर्गतः। तच्च गवाक्षस्थो वास्तको विलोक्य कुतो भिक्षा न गृहीता इति यावचिन्तयति तावत्तत्र भृपतितमधुबिन्दुके मक्षिका [तद्] योगाद्गृहकोकिला तद्योगात् सरटस्ततो मार्जारस्तं प्रति प्राघुर्णकः श्वा धावितः तदनुवास्तव्यः श्वास्तयोः कलहे तत्स्वामिनो विरोधादन्योन्यसंग्रामोऽभूत् । ततो वास्तकेन चिन्तितं अहो अनेनैव कारणेन मुनिना भिक्षा न | जगृहे । धन्यः स इति भावयोगात् जातजातिस्मृतिः देवतार्पितसाधूपकरणः स्वयंबुद्धो जात इति संक्षेपार्थः। उक्तास्तावत् संक्षेपतो द्विचत्वारिंशद् दोषाः सप्रमेदाश्चतुरधिका द्विशती विस्तरार्थिना तु पिण्डनियुक्तिवृत्तितः सोदाहरणा अवग१ पिं० नि० गाथा ६२७ वृत्तौ ॥ २ पिं० नि पृ० १६९ तमे 'छर्दने सचित्ताचित्तमिश्रद्रव्याणामाधारभूतानामाघेयभूतानां च ल ३ पतदुदाहरणं पिं० नि० ६२८ गाथा वृत्तौ वर्त्तते ॥ ४ पि०नि० पृष्ठ ३४-१६९ यावत् सर्व पिण्डदोषवर्णनम् AA-%20A-- % ॥३५॥ A5
SR No.600391
Book TitlePrashna Vyakaran Sutram Part 2
Original Sutra AuthorN/A
AuthorGyanvimalsuri, Mafatlal Zaverchand Pt
PublisherMuktivimal Jain Granthmala
Publication Year1939
Total Pages252
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy